Declension table of ?hiṃsayitavyā

Deva

FeminineSingularDualPlural
Nominativehiṃsayitavyā hiṃsayitavye hiṃsayitavyāḥ
Vocativehiṃsayitavye hiṃsayitavye hiṃsayitavyāḥ
Accusativehiṃsayitavyām hiṃsayitavye hiṃsayitavyāḥ
Instrumentalhiṃsayitavyayā hiṃsayitavyābhyām hiṃsayitavyābhiḥ
Dativehiṃsayitavyāyai hiṃsayitavyābhyām hiṃsayitavyābhyaḥ
Ablativehiṃsayitavyāyāḥ hiṃsayitavyābhyām hiṃsayitavyābhyaḥ
Genitivehiṃsayitavyāyāḥ hiṃsayitavyayoḥ hiṃsayitavyānām
Locativehiṃsayitavyāyām hiṃsayitavyayoḥ hiṃsayitavyāsu

Adverb -hiṃsayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria