Declension table of ?jihiṃsiṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jihiṃsiṣiṣyan | jihiṃsiṣiṣyantau | jihiṃsiṣiṣyantaḥ |
Vocative | jihiṃsiṣiṣyan | jihiṃsiṣiṣyantau | jihiṃsiṣiṣyantaḥ |
Accusative | jihiṃsiṣiṣyantam | jihiṃsiṣiṣyantau | jihiṃsiṣiṣyataḥ |
Instrumental | jihiṃsiṣiṣyatā | jihiṃsiṣiṣyadbhyām | jihiṃsiṣiṣyadbhiḥ |
Dative | jihiṃsiṣiṣyate | jihiṃsiṣiṣyadbhyām | jihiṃsiṣiṣyadbhyaḥ |
Ablative | jihiṃsiṣiṣyataḥ | jihiṃsiṣiṣyadbhyām | jihiṃsiṣiṣyadbhyaḥ |
Genitive | jihiṃsiṣiṣyataḥ | jihiṃsiṣiṣyatoḥ | jihiṃsiṣiṣyatām |
Locative | jihiṃsiṣiṣyati | jihiṃsiṣiṣyatoḥ | jihiṃsiṣiṣyatsu |