तिङन्तावली हिंस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमहिंसति हिंसतः हिंसन्ति
मध्यमहिंसि हिंससि हिंसथः हिंसथ
उत्तमहिंसामि हिंसावः हिंसामः


कर्मणिएकद्विबहु
प्रथमहिंस्यते हिंस्येते हिंस्यन्ते
मध्यमहिंस्यसे हिंस्येथे हिंस्यध्वे
उत्तमहिंस्ये हिंस्यावहे हिंस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहिंसत् अहिंसताम् अहिंसन्
मध्यमअहिंसः अहिंसत् अहिंसतम् अहिंसत
उत्तमअहिंसम् अहिंसाव अहिंसाम


कर्मणिएकद्विबहु
प्रथमअहिंस्यत अहिंस्येताम् अहिंस्यन्त
मध्यमअहिंस्यथाः अहिंस्येथाम् अहिंस्यध्वम्
उत्तमअहिंस्ये अहिंस्यावहि अहिंस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहिंसेत् हिंसेताम् हिंसेयुः
मध्यमहिंसेः हिंसेतम् हिंसेत
उत्तमहिंसेयम् हिंसेव हिंसेम


कर्मणिएकद्विबहु
प्रथमहिंस्येत हिंस्येयाताम् हिंस्येरन्
मध्यमहिंस्येथाः हिंस्येयाथाम् हिंस्येध्वम्
उत्तमहिंस्येय हिंस्येवहि हिंस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहिंसतु हिंसताम् हिंसन्तु
मध्यमहिंस हिंसतम् हिंसत
उत्तमहिंसानि हिंसाव हिंसाम


कर्मणिएकद्विबहु
प्रथमहिंस्यताम् हिंस्येताम् हिंस्यन्ताम्
मध्यमहिंस्यस्व हिंस्येथाम् हिंस्यध्वम्
उत्तमहिंस्यै हिंस्यावहै हिंस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहिंसिष्यति हिंसिष्यतः हिंसिष्यन्ति
मध्यमहिंसिष्यसि हिंसिष्यथः हिंसिष्यथ
उत्तमहिंसिष्यामि हिंसिष्यावः हिंसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमहिंसिता हिंसितारौ हिंसितारः
मध्यमहिंसितासि हिंसितास्थः हिंसितास्थ
उत्तमहिंसितास्मि हिंसितास्वः हिंसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिहिंस जिहिंसतुः जिहिंसुः
मध्यमजिहिंसिथ जिहिंसथुः जिहिंस
उत्तमजिहिंस जिहिंसिव जिहिंसिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअहिंसीत् अहिंसिष्टाम् अहिंसिषुः
मध्यमअहिंसीः अहिंसिष्टम् अहिंसिष्ट
उत्तमअहिंसिषम् अहिंसिष्व अहिंसिष्म


आत्मनेपदेएकद्विबहु
प्रथमअहिंसिष्ट अहिंसिषाताम् अहिंसिषत
मध्यमअहिंसिष्ठाः अहिंसिषाथाम् अहिंसिध्वम्
उत्तमअहिंसिषि अहिंसिष्वहि अहिंसिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमहिंसीत् हिंसिष्टाम् हिंसिषुः
मध्यमहिंसीः हिंसिष्टम् हिंसिष्ट
उत्तमहिंसिषम् हिंसिष्व हिंसिष्म


आत्मनेपदेएकद्विबहु
प्रथमहिंसिष्ट हिंसिषाताम् हिंसिषत
मध्यमहिंसिष्ठाः हिंसिषाथाम् हिंसिध्वम्
उत्तमहिंसिषि हिंसिष्वहि हिंसिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमहिंष्यात् हिंष्यास्ताम् हिंष्यासुः
मध्यमहिंष्याः हिंष्यास्तम् हिंष्यास्त
उत्तमहिंष्यासम् हिंष्यास्व हिंष्यास्म

कृदन्त

क्त
हिंसित m. n. हिंसिता f.

क्तवतु
हिंसितवत् m. n. हिंसितवती f.

शतृ
हिंसत् m. n. हिंसन्ती f.

शानच् कर्मणि
हिंस्यमान m. n. हिंस्यमाना f.

लुडादेश पर
हिंसिष्यत् m. n. हिंसिष्यन्ती f.

तव्य
हिंसितव्य m. n. हिंसितव्या f.

यत्
हिंस्य m. n. हिंस्या f.

अनीयर्
हिंसनीय m. n. हिंसनीया f.

लिडादेश पर
जिहिंष्वस् m. n. जिहिंसुषी f.

अव्यय

तुमुन्
हिंसितुम्

क्त्वा
हिंसित्वा

ल्यप्
॰हिंस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमहिंसयति हिंसयतः हिंसयन्ति
मध्यमहिंसयसि हिंसयथः हिंसयथ
उत्तमहिंसयामि हिंसयावः हिंसयामः


आत्मनेपदेएकद्विबहु
प्रथमहिंसयते हिंसयेते हिंसयन्ते
मध्यमहिंसयसे हिंसयेथे हिंसयध्वे
उत्तमहिंसये हिंसयावहे हिंसयामहे


कर्मणिएकद्विबहु
प्रथमहिंस्यते हिंस्येते हिंस्यन्ते
मध्यमहिंस्यसे हिंस्येथे हिंस्यध्वे
उत्तमहिंस्ये हिंस्यावहे हिंस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअहिंसयत् अहिंसयताम् अहिंसयन्
मध्यमअहिंसयः अहिंसयतम् अहिंसयत
उत्तमअहिंसयम् अहिंसयाव अहिंसयाम


आत्मनेपदेएकद्विबहु
प्रथमअहिंसयत अहिंसयेताम् अहिंसयन्त
मध्यमअहिंसयथाः अहिंसयेथाम् अहिंसयध्वम्
उत्तमअहिंसये अहिंसयावहि अहिंसयामहि


कर्मणिएकद्विबहु
प्रथमअहिंस्यत अहिंस्येताम् अहिंस्यन्त
मध्यमअहिंस्यथाः अहिंस्येथाम् अहिंस्यध्वम्
उत्तमअहिंस्ये अहिंस्यावहि अहिंस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमहिंसयेत् हिंसयेताम् हिंसयेयुः
मध्यमहिंसयेः हिंसयेतम् हिंसयेत
उत्तमहिंसयेयम् हिंसयेव हिंसयेम


आत्मनेपदेएकद्विबहु
प्रथमहिंसयेत हिंसयेयाताम् हिंसयेरन्
मध्यमहिंसयेथाः हिंसयेयाथाम् हिंसयेध्वम्
उत्तमहिंसयेय हिंसयेवहि हिंसयेमहि


कर्मणिएकद्विबहु
प्रथमहिंस्येत हिंस्येयाताम् हिंस्येरन्
मध्यमहिंस्येथाः हिंस्येयाथाम् हिंस्येध्वम्
उत्तमहिंस्येय हिंस्येवहि हिंस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमहिंसयतु हिंसयताम् हिंसयन्तु
मध्यमहिंसय हिंसयतम् हिंसयत
उत्तमहिंसयानि हिंसयाव हिंसयाम


आत्मनेपदेएकद्विबहु
प्रथमहिंसयताम् हिंसयेताम् हिंसयन्ताम्
मध्यमहिंसयस्व हिंसयेथाम् हिंसयध्वम्
उत्तमहिंसयै हिंसयावहै हिंसयामहै


कर्मणिएकद्विबहु
प्रथमहिंस्यताम् हिंस्येताम् हिंस्यन्ताम्
मध्यमहिंस्यस्व हिंस्येथाम् हिंस्यध्वम्
उत्तमहिंस्यै हिंस्यावहै हिंस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमहिंसयिष्यति हिंसयिष्यतः हिंसयिष्यन्ति
मध्यमहिंसयिष्यसि हिंसयिष्यथः हिंसयिष्यथ
उत्तमहिंसयिष्यामि हिंसयिष्यावः हिंसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमहिंसयिष्यते हिंसयिष्येते हिंसयिष्यन्ते
मध्यमहिंसयिष्यसे हिंसयिष्येथे हिंसयिष्यध्वे
उत्तमहिंसयिष्ये हिंसयिष्यावहे हिंसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमहिंसयिता हिंसयितारौ हिंसयितारः
मध्यमहिंसयितासि हिंसयितास्थः हिंसयितास्थ
उत्तमहिंसयितास्मि हिंसयितास्वः हिंसयितास्मः

कृदन्त

क्त
हिंसित m. n. हिंसिता f.

क्तवतु
हिंसितवत् m. n. हिंसितवती f.

शतृ
हिंसयत् m. n. हिंसयन्ती f.

शानच्
हिंसयमान m. n. हिंसयमाना f.

शानच् कर्मणि
हिंस्यमान m. n. हिंस्यमाना f.

लुडादेश पर
हिंसयिष्यत् m. n. हिंसयिष्यन्ती f.

लुडादेश आत्म
हिंसयिष्यमाण m. n. हिंसयिष्यमाणा f.

यत्
हिंष्य m. n. हिंष्या f.

अनीयर्
हिंसनीय m. n. हिंसनीया f.

तव्य
हिंसयितव्य m. n. हिंसयितव्या f.

अव्यय

तुमुन्
हिंसयितुम्

क्त्वा
हिंसयित्वा

ल्यप्
॰हिंष्य

लिट्
हिंसयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमजिहिंसिषति जिहिंसिषतः जिहिंसिषन्ति
मध्यमजिहिंसिषसि जिहिंसिषथः जिहिंसिषथ
उत्तमजिहिंसिषामि जिहिंसिषावः जिहिंसिषामः


कर्मणिएकद्विबहु
प्रथमजिहिंसिष्यते जिहिंसिष्येते जिहिंसिष्यन्ते
मध्यमजिहिंसिष्यसे जिहिंसिष्येथे जिहिंसिष्यध्वे
उत्तमजिहिंसिष्ये जिहिंसिष्यावहे जिहिंसिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिहिंसिषत् अजिहिंसिषताम् अजिहिंसिषन्
मध्यमअजिहिंसिषः अजिहिंसिषतम् अजिहिंसिषत
उत्तमअजिहिंसिषम् अजिहिंसिषाव अजिहिंसिषाम


कर्मणिएकद्विबहु
प्रथमअजिहिंसिष्यत अजिहिंसिष्येताम् अजिहिंसिष्यन्त
मध्यमअजिहिंसिष्यथाः अजिहिंसिष्येथाम् अजिहिंसिष्यध्वम्
उत्तमअजिहिंसिष्ये अजिहिंसिष्यावहि अजिहिंसिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिहिंसिषेत् जिहिंसिषेताम् जिहिंसिषेयुः
मध्यमजिहिंसिषेः जिहिंसिषेतम् जिहिंसिषेत
उत्तमजिहिंसिषेयम् जिहिंसिषेव जिहिंसिषेम


कर्मणिएकद्विबहु
प्रथमजिहिंसिष्येत जिहिंसिष्येयाताम् जिहिंसिष्येरन्
मध्यमजिहिंसिष्येथाः जिहिंसिष्येयाथाम् जिहिंसिष्येध्वम्
उत्तमजिहिंसिष्येय जिहिंसिष्येवहि जिहिंसिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिहिंसिषतु जिहिंसिषताम् जिहिंसिषन्तु
मध्यमजिहिंसिष जिहिंसिषतम् जिहिंसिषत
उत्तमजिहिंसिषाणि जिहिंसिषाव जिहिंसिषाम


कर्मणिएकद्विबहु
प्रथमजिहिंसिष्यताम् जिहिंसिष्येताम् जिहिंसिष्यन्ताम्
मध्यमजिहिंसिष्यस्व जिहिंसिष्येथाम् जिहिंसिष्यध्वम्
उत्तमजिहिंसिष्यै जिहिंसिष्यावहै जिहिंसिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजिहिंसिष्यति जिहिंसिष्यतः जिहिंसिष्यन्ति
मध्यमजिहिंसिष्यसि जिहिंसिष्यथः जिहिंसिष्यथ
उत्तमजिहिंसिष्यामि जिहिंसिष्यावः जिहिंसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिहिंसिषिता जिहिंसिषितारौ जिहिंसिषितारः
मध्यमजिहिंसिषितासि जिहिंसिषितास्थः जिहिंसिषितास्थ
उत्तमजिहिंसिषितास्मि जिहिंसिषितास्वः जिहिंसिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजिहिंषिष जिजिहिंषिषतुः जिजिहिंषिषुः
मध्यमजिजिहिंषिषिथ जिजिहिंषिषथुः जिजिहिंषिष
उत्तमजिजिहिंषिष जिजिहिंषिषिव जिजिहिंषिषिम

कृदन्त

क्त
जिहिंसिषित m. n. जिहिंसिषिता f.

क्तवतु
जिहिंसिषितवत् m. n. जिहिंसिषितवती f.

शतृ
जिहिंसिषत् m. n. जिहिंसिषन्ती f.

शानच् कर्मणि
जिहिंसिष्यमाण m. n. जिहिंसिष्यमाणा f.

लुडादेश पर
जिहिंसिष्यत् m. n. जिहिंसिष्यन्ती f.

अनीयर्
जिहिंसिषणीय m. n. जिहिंसिषणीया f.

यत्
जिहिंसिष्य m. n. जिहिंसिष्या f.

तव्य
जिहिंसिषितव्य m. n. जिहिंसिषितव्या f.

लिडादेश पर
जिजिहिंषिष्वस् m. n. जिजिहिंषिषुषी f.

अव्यय

तुमुन्
जिहिंसिषितुम्

क्त्वा
जिहिंसिषित्वा

ल्यप्
॰जिहिंसिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria