Declension table of ?jihiṃsiṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jihiṃsiṣiṣyat | jihiṃsiṣiṣyantī jihiṃsiṣiṣyatī | jihiṃsiṣiṣyanti |
Vocative | jihiṃsiṣiṣyat | jihiṃsiṣiṣyantī jihiṃsiṣiṣyatī | jihiṃsiṣiṣyanti |
Accusative | jihiṃsiṣiṣyat | jihiṃsiṣiṣyantī jihiṃsiṣiṣyatī | jihiṃsiṣiṣyanti |
Instrumental | jihiṃsiṣiṣyatā | jihiṃsiṣiṣyadbhyām | jihiṃsiṣiṣyadbhiḥ |
Dative | jihiṃsiṣiṣyate | jihiṃsiṣiṣyadbhyām | jihiṃsiṣiṣyadbhyaḥ |
Ablative | jihiṃsiṣiṣyataḥ | jihiṃsiṣiṣyadbhyām | jihiṃsiṣiṣyadbhyaḥ |
Genitive | jihiṃsiṣiṣyataḥ | jihiṃsiṣiṣyatoḥ | jihiṃsiṣiṣyatām |
Locative | jihiṃsiṣiṣyati | jihiṃsiṣiṣyatoḥ | jihiṃsiṣiṣyatsu |