Declension table of ?jihiṃsiṣya

Deva

MasculineSingularDualPlural
Nominativejihiṃsiṣyaḥ jihiṃsiṣyau jihiṃsiṣyāḥ
Vocativejihiṃsiṣya jihiṃsiṣyau jihiṃsiṣyāḥ
Accusativejihiṃsiṣyam jihiṃsiṣyau jihiṃsiṣyān
Instrumentaljihiṃsiṣyeṇa jihiṃsiṣyābhyām jihiṃsiṣyaiḥ jihiṃsiṣyebhiḥ
Dativejihiṃsiṣyāya jihiṃsiṣyābhyām jihiṃsiṣyebhyaḥ
Ablativejihiṃsiṣyāt jihiṃsiṣyābhyām jihiṃsiṣyebhyaḥ
Genitivejihiṃsiṣyasya jihiṃsiṣyayoḥ jihiṃsiṣyāṇām
Locativejihiṃsiṣye jihiṃsiṣyayoḥ jihiṃsiṣyeṣu

Compound jihiṃsiṣya -

Adverb -jihiṃsiṣyam -jihiṃsiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria