Declension table of ?hiṃsitavat

Deva

MasculineSingularDualPlural
Nominativehiṃsitavān hiṃsitavantau hiṃsitavantaḥ
Vocativehiṃsitavan hiṃsitavantau hiṃsitavantaḥ
Accusativehiṃsitavantam hiṃsitavantau hiṃsitavataḥ
Instrumentalhiṃsitavatā hiṃsitavadbhyām hiṃsitavadbhiḥ
Dativehiṃsitavate hiṃsitavadbhyām hiṃsitavadbhyaḥ
Ablativehiṃsitavataḥ hiṃsitavadbhyām hiṃsitavadbhyaḥ
Genitivehiṃsitavataḥ hiṃsitavatoḥ hiṃsitavatām
Locativehiṃsitavati hiṃsitavatoḥ hiṃsitavatsu

Compound hiṃsitavat -

Adverb -hiṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria