Declension table of ?jihiṃsiṣitavat

Deva

MasculineSingularDualPlural
Nominativejihiṃsiṣitavān jihiṃsiṣitavantau jihiṃsiṣitavantaḥ
Vocativejihiṃsiṣitavan jihiṃsiṣitavantau jihiṃsiṣitavantaḥ
Accusativejihiṃsiṣitavantam jihiṃsiṣitavantau jihiṃsiṣitavataḥ
Instrumentaljihiṃsiṣitavatā jihiṃsiṣitavadbhyām jihiṃsiṣitavadbhiḥ
Dativejihiṃsiṣitavate jihiṃsiṣitavadbhyām jihiṃsiṣitavadbhyaḥ
Ablativejihiṃsiṣitavataḥ jihiṃsiṣitavadbhyām jihiṃsiṣitavadbhyaḥ
Genitivejihiṃsiṣitavataḥ jihiṃsiṣitavatoḥ jihiṃsiṣitavatām
Locativejihiṃsiṣitavati jihiṃsiṣitavatoḥ jihiṃsiṣitavatsu

Compound jihiṃsiṣitavat -

Adverb -jihiṃsiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria