Conjugation tables of
ghaṭṭ
Deva
Primary Conjugation
Present
Middle
Singular
Dual
Plural
First
ghaṭṭe
ghaṭṭāvahe
ghaṭṭāmahe
Second
ghaṭṭase
ghaṭṭethe
ghaṭṭadhve
Third
ghaṭṭate
ghaṭṭete
ghaṭṭante
Passive
Singular
Dual
Plural
First
ghaṭṭye
ghaṭṭyāvahe
ghaṭṭyāmahe
Second
ghaṭṭyase
ghaṭṭyethe
ghaṭṭyadhve
Third
ghaṭṭyate
ghaṭṭyete
ghaṭṭyante
Imperfect
Middle
Singular
Dual
Plural
First
aghaṭṭe
aghaṭṭāvahi
aghaṭṭāmahi
Second
aghaṭṭathāḥ
aghaṭṭethām
aghaṭṭadhvam
Third
aghaṭṭata
aghaṭṭetām
aghaṭṭanta
Passive
Singular
Dual
Plural
First
aghaṭṭye
aghaṭṭyāvahi
aghaṭṭyāmahi
Second
aghaṭṭyathāḥ
aghaṭṭyethām
aghaṭṭyadhvam
Third
aghaṭṭyata
aghaṭṭyetām
aghaṭṭyanta
Optative
Middle
Singular
Dual
Plural
First
ghaṭṭeya
ghaṭṭevahi
ghaṭṭemahi
Second
ghaṭṭethāḥ
ghaṭṭeyāthām
ghaṭṭedhvam
Third
ghaṭṭeta
ghaṭṭeyātām
ghaṭṭeran
Passive
Singular
Dual
Plural
First
ghaṭṭyeya
ghaṭṭyevahi
ghaṭṭyemahi
Second
ghaṭṭyethāḥ
ghaṭṭyeyāthām
ghaṭṭyedhvam
Third
ghaṭṭyeta
ghaṭṭyeyātām
ghaṭṭyeran
Imperative
Middle
Singular
Dual
Plural
First
ghaṭṭai
ghaṭṭāvahai
ghaṭṭāmahai
Second
ghaṭṭasva
ghaṭṭethām
ghaṭṭadhvam
Third
ghaṭṭatām
ghaṭṭetām
ghaṭṭantām
Passive
Singular
Dual
Plural
First
ghaṭṭyai
ghaṭṭyāvahai
ghaṭṭyāmahai
Second
ghaṭṭyasva
ghaṭṭyethām
ghaṭṭyadhvam
Third
ghaṭṭyatām
ghaṭṭyetām
ghaṭṭyantām
Future
Active
Singular
Dual
Plural
First
ghaṭṭiṣyāmi
ghaṭṭiṣyāvaḥ
ghaṭṭiṣyāmaḥ
Second
ghaṭṭiṣyasi
ghaṭṭiṣyathaḥ
ghaṭṭiṣyatha
Third
ghaṭṭiṣyati
ghaṭṭiṣyataḥ
ghaṭṭiṣyanti
Middle
Singular
Dual
Plural
First
ghaṭṭiṣye
ghaṭṭiṣyāvahe
ghaṭṭiṣyāmahe
Second
ghaṭṭiṣyase
ghaṭṭiṣyethe
ghaṭṭiṣyadhve
Third
ghaṭṭiṣyate
ghaṭṭiṣyete
ghaṭṭiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
ghaṭṭitāsmi
ghaṭṭitāsvaḥ
ghaṭṭitāsmaḥ
Second
ghaṭṭitāsi
ghaṭṭitāsthaḥ
ghaṭṭitāstha
Third
ghaṭṭitā
ghaṭṭitārau
ghaṭṭitāraḥ
Perfect
Active
Singular
Dual
Plural
First
jaghaṭṭa
jaghaṭṭiva
jaghaṭṭima
Second
jaghaṭṭitha
jaghaṭṭathuḥ
jaghaṭṭa
Third
jaghaṭṭa
jaghaṭṭatuḥ
jaghaṭṭuḥ
Middle
Singular
Dual
Plural
First
jaghaṭṭe
jaghaṭṭivahe
jaghaṭṭimahe
Second
jaghaṭṭiṣe
jaghaṭṭāthe
jaghaṭṭidhve
Third
jaghaṭṭe
jaghaṭṭāte
jaghaṭṭire
Benedictive
Active
Singular
Dual
Plural
First
ghaṭṭyāsam
ghaṭṭyāsva
ghaṭṭyāsma
Second
ghaṭṭyāḥ
ghaṭṭyāstam
ghaṭṭyāsta
Third
ghaṭṭyāt
ghaṭṭyāstām
ghaṭṭyāsuḥ
Participles
Past Passive Participle
ghaṭṭita
m.
n.
ghaṭṭitā
f.
Past Active Participle
ghaṭṭitavat
m.
n.
ghaṭṭitavatī
f.
Present Middle Participle
ghaṭṭamāna
m.
n.
ghaṭṭamānā
f.
Present Passive Participle
ghaṭṭyamāna
m.
n.
ghaṭṭyamānā
f.
Future Active Participle
ghaṭṭiṣyat
m.
n.
ghaṭṭiṣyantī
f.
Future Middle Participle
ghaṭṭiṣyamāṇa
m.
n.
ghaṭṭiṣyamāṇā
f.
Future Passive Participle
ghaṭṭitavya
m.
n.
ghaṭṭitavyā
f.
Future Passive Participle
ghaṭṭya
m.
n.
ghaṭṭyā
f.
Future Passive Participle
ghaṭṭanīya
m.
n.
ghaṭṭanīyā
f.
Perfect Active Participle
jaghaṭṭvas
m.
n.
jaghaṭṭuṣī
f.
Perfect Middle Participle
jaghaṭṭāna
m.
n.
jaghaṭṭānā
f.
Indeclinable forms
Infinitive
ghaṭṭitum
Absolutive
ghaṭṭitvā
Absolutive
-ghaṭṭya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023