Declension table of ?ghaṭṭitavya

Deva

MasculineSingularDualPlural
Nominativeghaṭṭitavyaḥ ghaṭṭitavyau ghaṭṭitavyāḥ
Vocativeghaṭṭitavya ghaṭṭitavyau ghaṭṭitavyāḥ
Accusativeghaṭṭitavyam ghaṭṭitavyau ghaṭṭitavyān
Instrumentalghaṭṭitavyena ghaṭṭitavyābhyām ghaṭṭitavyaiḥ ghaṭṭitavyebhiḥ
Dativeghaṭṭitavyāya ghaṭṭitavyābhyām ghaṭṭitavyebhyaḥ
Ablativeghaṭṭitavyāt ghaṭṭitavyābhyām ghaṭṭitavyebhyaḥ
Genitiveghaṭṭitavyasya ghaṭṭitavyayoḥ ghaṭṭitavyānām
Locativeghaṭṭitavye ghaṭṭitavyayoḥ ghaṭṭitavyeṣu

Compound ghaṭṭitavya -

Adverb -ghaṭṭitavyam -ghaṭṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria