तिङन्तावली घट्ट्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमघट्टते घट्टेते घट्टन्ते
मध्यमघट्टसे घट्टेथे घट्टध्वे
उत्तमघट्टे घट्टावहे घट्टामहे


कर्मणिएकद्विबहु
प्रथमघट्ट्यते घट्ट्येते घट्ट्यन्ते
मध्यमघट्ट्यसे घट्ट्येथे घट्ट्यध्वे
उत्तमघट्ट्ये घट्ट्यावहे घट्ट्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअघट्टत अघट्टेताम् अघट्टन्त
मध्यमअघट्टथाः अघट्टेथाम् अघट्टध्वम्
उत्तमअघट्टे अघट्टावहि अघट्टामहि


कर्मणिएकद्विबहु
प्रथमअघट्ट्यत अघट्ट्येताम् अघट्ट्यन्त
मध्यमअघट्ट्यथाः अघट्ट्येथाम् अघट्ट्यध्वम्
उत्तमअघट्ट्ये अघट्ट्यावहि अघट्ट्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमघट्टेत घट्टेयाताम् घट्टेरन्
मध्यमघट्टेथाः घट्टेयाथाम् घट्टेध्वम्
उत्तमघट्टेय घट्टेवहि घट्टेमहि


कर्मणिएकद्विबहु
प्रथमघट्ट्येत घट्ट्येयाताम् घट्ट्येरन्
मध्यमघट्ट्येथाः घट्ट्येयाथाम् घट्ट्येध्वम्
उत्तमघट्ट्येय घट्ट्येवहि घट्ट्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमघट्टताम् घट्टेताम् घट्टन्ताम्
मध्यमघट्टस्व घट्टेथाम् घट्टध्वम्
उत्तमघट्टै घट्टावहै घट्टामहै


कर्मणिएकद्विबहु
प्रथमघट्ट्यताम् घट्ट्येताम् घट्ट्यन्ताम्
मध्यमघट्ट्यस्व घट्ट्येथाम् घट्ट्यध्वम्
उत्तमघट्ट्यै घट्ट्यावहै घट्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघट्टिष्यति घट्टिष्यतः घट्टिष्यन्ति
मध्यमघट्टिष्यसि घट्टिष्यथः घट्टिष्यथ
उत्तमघट्टिष्यामि घट्टिष्यावः घट्टिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघट्टिष्यते घट्टिष्येते घट्टिष्यन्ते
मध्यमघट्टिष्यसे घट्टिष्येथे घट्टिष्यध्वे
उत्तमघट्टिष्ये घट्टिष्यावहे घट्टिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघट्टिता घट्टितारौ घट्टितारः
मध्यमघट्टितासि घट्टितास्थः घट्टितास्थ
उत्तमघट्टितास्मि घट्टितास्वः घट्टितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजघट्ट जघट्टतुः जघट्टुः
मध्यमजघट्टिथ जघट्टथुः जघट्ट
उत्तमजघट्ट जघट्टिव जघट्टिम


आत्मनेपदेएकद्विबहु
प्रथमजघट्टे जघट्टाते जघट्टिरे
मध्यमजघट्टिषे जघट्टाथे जघट्टिध्वे
उत्तमजघट्टे जघट्टिवहे जघट्टिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघट्ट्यात् घट्ट्यास्ताम् घट्ट्यासुः
मध्यमघट्ट्याः घट्ट्यास्तम् घट्ट्यास्त
उत्तमघट्ट्यासम् घट्ट्यास्व घट्ट्यास्म

कृदन्त

क्त
घट्टित m. n. घट्टिता f.

क्तवतु
घट्टितवत् m. n. घट्टितवती f.

शानच्
घट्टमान m. n. घट्टमाना f.

शानच् कर्मणि
घट्ट्यमान m. n. घट्ट्यमाना f.

लुडादेश पर
घट्टिष्यत् m. n. घट्टिष्यन्ती f.

लुडादेश आत्म
घट्टिष्यमाण m. n. घट्टिष्यमाणा f.

तव्य
घट्टितव्य m. n. घट्टितव्या f.

यत्
घट्ट्य m. n. घट्ट्या f.

अनीयर्
घट्टनीय m. n. घट्टनीया f.

लिडादेश पर
जघट्ट्वस् m. n. जघट्टुषी f.

लिडादेश आत्म
जघट्टान m. n. जघट्टाना f.

अव्यय

तुमुन्
घट्टितुम्

क्त्वा
घट्टित्वा

ल्यप्
॰घट्ट्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमघट्टयति घट्टयतः घट्टयन्ति
मध्यमघट्टयसि घट्टयथः घट्टयथ
उत्तमघट्टयामि घट्टयावः घट्टयामः


आत्मनेपदेएकद्विबहु
प्रथमघट्टयते घट्टयेते घट्टयन्ते
मध्यमघट्टयसे घट्टयेथे घट्टयध्वे
उत्तमघट्टये घट्टयावहे घट्टयामहे


कर्मणिएकद्विबहु
प्रथमघट्ट्यते घट्ट्येते घट्ट्यन्ते
मध्यमघट्ट्यसे घट्ट्येथे घट्ट्यध्वे
उत्तमघट्ट्ये घट्ट्यावहे घट्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघट्टयत् अघट्टयताम् अघट्टयन्
मध्यमअघट्टयः अघट्टयतम् अघट्टयत
उत्तमअघट्टयम् अघट्टयाव अघट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमअघट्टयत अघट्टयेताम् अघट्टयन्त
मध्यमअघट्टयथाः अघट्टयेथाम् अघट्टयध्वम्
उत्तमअघट्टये अघट्टयावहि अघट्टयामहि


कर्मणिएकद्विबहु
प्रथमअघट्ट्यत अघट्ट्येताम् अघट्ट्यन्त
मध्यमअघट्ट्यथाः अघट्ट्येथाम् अघट्ट्यध्वम्
उत्तमअघट्ट्ये अघट्ट्यावहि अघट्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघट्टयेत् घट्टयेताम् घट्टयेयुः
मध्यमघट्टयेः घट्टयेतम् घट्टयेत
उत्तमघट्टयेयम् घट्टयेव घट्टयेम


आत्मनेपदेएकद्विबहु
प्रथमघट्टयेत घट्टयेयाताम् घट्टयेरन्
मध्यमघट्टयेथाः घट्टयेयाथाम् घट्टयेध्वम्
उत्तमघट्टयेय घट्टयेवहि घट्टयेमहि


कर्मणिएकद्विबहु
प्रथमघट्ट्येत घट्ट्येयाताम् घट्ट्येरन्
मध्यमघट्ट्येथाः घट्ट्येयाथाम् घट्ट्येध्वम्
उत्तमघट्ट्येय घट्ट्येवहि घट्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघट्टयतु घट्टयताम् घट्टयन्तु
मध्यमघट्टय घट्टयतम् घट्टयत
उत्तमघट्टयानि घट्टयाव घट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमघट्टयताम् घट्टयेताम् घट्टयन्ताम्
मध्यमघट्टयस्व घट्टयेथाम् घट्टयध्वम्
उत्तमघट्टयै घट्टयावहै घट्टयामहै


कर्मणिएकद्विबहु
प्रथमघट्ट्यताम् घट्ट्येताम् घट्ट्यन्ताम्
मध्यमघट्ट्यस्व घट्ट्येथाम् घट्ट्यध्वम्
उत्तमघट्ट्यै घट्ट्यावहै घट्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघट्टयिष्यति घट्टयिष्यतः घट्टयिष्यन्ति
मध्यमघट्टयिष्यसि घट्टयिष्यथः घट्टयिष्यथ
उत्तमघट्टयिष्यामि घट्टयिष्यावः घट्टयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघट्टयिष्यते घट्टयिष्येते घट्टयिष्यन्ते
मध्यमघट्टयिष्यसे घट्टयिष्येथे घट्टयिष्यध्वे
उत्तमघट्टयिष्ये घट्टयिष्यावहे घट्टयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघट्टयिता घट्टयितारौ घट्टयितारः
मध्यमघट्टयितासि घट्टयितास्थः घट्टयितास्थ
उत्तमघट्टयितास्मि घट्टयितास्वः घट्टयितास्मः

कृदन्त

क्त
घट्टित m. n. घट्टिता f.

क्तवतु
घट्टितवत् m. n. घट्टितवती f.

शतृ
घट्टयत् m. n. घट्टयन्ती f.

शानच्
घट्टयमान m. n. घट्टयमाना f.

शानच् कर्मणि
घट्ट्यमान m. n. घट्ट्यमाना f.

लुडादेश पर
घट्टयिष्यत् m. n. घट्टयिष्यन्ती f.

लुडादेश आत्म
घट्टयिष्यमाण m. n. घट्टयिष्यमाणा f.

यत्
घट्ट्य m. n. घट्ट्या f.

अनीयर्
घट्टनीय m. n. घट्टनीया f.

तव्य
घट्टयितव्य m. n. घट्टयितव्या f.

अव्यय

तुमुन्
घट्टयितुम्

क्त्वा
घट्टयित्वा

ल्यप्
॰घट्ट्य

लिट्
घट्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria