Declension table of ?jaghaṭṭānā

Deva

FeminineSingularDualPlural
Nominativejaghaṭṭānā jaghaṭṭāne jaghaṭṭānāḥ
Vocativejaghaṭṭāne jaghaṭṭāne jaghaṭṭānāḥ
Accusativejaghaṭṭānām jaghaṭṭāne jaghaṭṭānāḥ
Instrumentaljaghaṭṭānayā jaghaṭṭānābhyām jaghaṭṭānābhiḥ
Dativejaghaṭṭānāyai jaghaṭṭānābhyām jaghaṭṭānābhyaḥ
Ablativejaghaṭṭānāyāḥ jaghaṭṭānābhyām jaghaṭṭānābhyaḥ
Genitivejaghaṭṭānāyāḥ jaghaṭṭānayoḥ jaghaṭṭānānām
Locativejaghaṭṭānāyām jaghaṭṭānayoḥ jaghaṭṭānāsu

Adverb -jaghaṭṭānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria