Declension table of ?jaghaṭṭuṣī

Deva

FeminineSingularDualPlural
Nominativejaghaṭṭuṣī jaghaṭṭuṣyau jaghaṭṭuṣyaḥ
Vocativejaghaṭṭuṣi jaghaṭṭuṣyau jaghaṭṭuṣyaḥ
Accusativejaghaṭṭuṣīm jaghaṭṭuṣyau jaghaṭṭuṣīḥ
Instrumentaljaghaṭṭuṣyā jaghaṭṭuṣībhyām jaghaṭṭuṣībhiḥ
Dativejaghaṭṭuṣyai jaghaṭṭuṣībhyām jaghaṭṭuṣībhyaḥ
Ablativejaghaṭṭuṣyāḥ jaghaṭṭuṣībhyām jaghaṭṭuṣībhyaḥ
Genitivejaghaṭṭuṣyāḥ jaghaṭṭuṣyoḥ jaghaṭṭuṣīṇām
Locativejaghaṭṭuṣyām jaghaṭṭuṣyoḥ jaghaṭṭuṣīṣu

Compound jaghaṭṭuṣi - jaghaṭṭuṣī -

Adverb -jaghaṭṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria