Declension table of ?ghaṭṭamāna

Deva

MasculineSingularDualPlural
Nominativeghaṭṭamānaḥ ghaṭṭamānau ghaṭṭamānāḥ
Vocativeghaṭṭamāna ghaṭṭamānau ghaṭṭamānāḥ
Accusativeghaṭṭamānam ghaṭṭamānau ghaṭṭamānān
Instrumentalghaṭṭamānena ghaṭṭamānābhyām ghaṭṭamānaiḥ ghaṭṭamānebhiḥ
Dativeghaṭṭamānāya ghaṭṭamānābhyām ghaṭṭamānebhyaḥ
Ablativeghaṭṭamānāt ghaṭṭamānābhyām ghaṭṭamānebhyaḥ
Genitiveghaṭṭamānasya ghaṭṭamānayoḥ ghaṭṭamānānām
Locativeghaṭṭamāne ghaṭṭamānayoḥ ghaṭṭamāneṣu

Compound ghaṭṭamāna -

Adverb -ghaṭṭamānam -ghaṭṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria