Declension table of ?ghaṭṭitavatī

Deva

FeminineSingularDualPlural
Nominativeghaṭṭitavatī ghaṭṭitavatyau ghaṭṭitavatyaḥ
Vocativeghaṭṭitavati ghaṭṭitavatyau ghaṭṭitavatyaḥ
Accusativeghaṭṭitavatīm ghaṭṭitavatyau ghaṭṭitavatīḥ
Instrumentalghaṭṭitavatyā ghaṭṭitavatībhyām ghaṭṭitavatībhiḥ
Dativeghaṭṭitavatyai ghaṭṭitavatībhyām ghaṭṭitavatībhyaḥ
Ablativeghaṭṭitavatyāḥ ghaṭṭitavatībhyām ghaṭṭitavatībhyaḥ
Genitiveghaṭṭitavatyāḥ ghaṭṭitavatyoḥ ghaṭṭitavatīnām
Locativeghaṭṭitavatyām ghaṭṭitavatyoḥ ghaṭṭitavatīṣu

Compound ghaṭṭitavati - ghaṭṭitavatī -

Adverb -ghaṭṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria