Declension table of ?jaghaṭṭāna

Deva

MasculineSingularDualPlural
Nominativejaghaṭṭānaḥ jaghaṭṭānau jaghaṭṭānāḥ
Vocativejaghaṭṭāna jaghaṭṭānau jaghaṭṭānāḥ
Accusativejaghaṭṭānam jaghaṭṭānau jaghaṭṭānān
Instrumentaljaghaṭṭānena jaghaṭṭānābhyām jaghaṭṭānaiḥ jaghaṭṭānebhiḥ
Dativejaghaṭṭānāya jaghaṭṭānābhyām jaghaṭṭānebhyaḥ
Ablativejaghaṭṭānāt jaghaṭṭānābhyām jaghaṭṭānebhyaḥ
Genitivejaghaṭṭānasya jaghaṭṭānayoḥ jaghaṭṭānānām
Locativejaghaṭṭāne jaghaṭṭānayoḥ jaghaṭṭāneṣu

Compound jaghaṭṭāna -

Adverb -jaghaṭṭānam -jaghaṭṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria