Conjugation tables of gaveṣ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstgaveṣe gaveṣāvahe gaveṣāmahe
Secondgaveṣase gaveṣethe gaveṣadhve
Thirdgaveṣate gaveṣete gaveṣante


PassiveSingularDualPlural
Firstgaveṣye gaveṣyāvahe gaveṣyāmahe
Secondgaveṣyase gaveṣyethe gaveṣyadhve
Thirdgaveṣyate gaveṣyete gaveṣyante


Imperfect

MiddleSingularDualPlural
Firstagaveṣe agaveṣāvahi agaveṣāmahi
Secondagaveṣathāḥ agaveṣethām agaveṣadhvam
Thirdagaveṣata agaveṣetām agaveṣanta


PassiveSingularDualPlural
Firstagaveṣye agaveṣyāvahi agaveṣyāmahi
Secondagaveṣyathāḥ agaveṣyethām agaveṣyadhvam
Thirdagaveṣyata agaveṣyetām agaveṣyanta


Optative

MiddleSingularDualPlural
Firstgaveṣeya gaveṣevahi gaveṣemahi
Secondgaveṣethāḥ gaveṣeyāthām gaveṣedhvam
Thirdgaveṣeta gaveṣeyātām gaveṣeran


PassiveSingularDualPlural
Firstgaveṣyeya gaveṣyevahi gaveṣyemahi
Secondgaveṣyethāḥ gaveṣyeyāthām gaveṣyedhvam
Thirdgaveṣyeta gaveṣyeyātām gaveṣyeran


Imperative

MiddleSingularDualPlural
Firstgaveṣai gaveṣāvahai gaveṣāmahai
Secondgaveṣasva gaveṣethām gaveṣadhvam
Thirdgaveṣatām gaveṣetām gaveṣantām


PassiveSingularDualPlural
Firstgaveṣyai gaveṣyāvahai gaveṣyāmahai
Secondgaveṣyasva gaveṣyethām gaveṣyadhvam
Thirdgaveṣyatām gaveṣyetām gaveṣyantām


Future

ActiveSingularDualPlural
Firstgaveṣiṣyāmi gaveṣiṣyāvaḥ gaveṣiṣyāmaḥ
Secondgaveṣiṣyasi gaveṣiṣyathaḥ gaveṣiṣyatha
Thirdgaveṣiṣyati gaveṣiṣyataḥ gaveṣiṣyanti


MiddleSingularDualPlural
Firstgaveṣiṣye gaveṣiṣyāvahe gaveṣiṣyāmahe
Secondgaveṣiṣyase gaveṣiṣyethe gaveṣiṣyadhve
Thirdgaveṣiṣyate gaveṣiṣyete gaveṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgaveṣitāsmi gaveṣitāsvaḥ gaveṣitāsmaḥ
Secondgaveṣitāsi gaveṣitāsthaḥ gaveṣitāstha
Thirdgaveṣitā gaveṣitārau gaveṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagaveṣa jagaveṣiva jagaveṣima
Secondjagaveṣitha jagaveṣathuḥ jagaveṣa
Thirdjagaveṣa jagaveṣatuḥ jagaveṣuḥ


MiddleSingularDualPlural
Firstjagaveṣe jagaveṣivahe jagaveṣimahe
Secondjagaveṣiṣe jagaveṣāthe jagaveṣidhve
Thirdjagaveṣe jagaveṣāte jagaveṣire


Benedictive

ActiveSingularDualPlural
Firstgaveṣyāsam gaveṣyāsva gaveṣyāsma
Secondgaveṣyāḥ gaveṣyāstam gaveṣyāsta
Thirdgaveṣyāt gaveṣyāstām gaveṣyāsuḥ

Participles

Past Passive Participle
gaveṣṭa m. n. gaveṣṭā f.

Past Active Participle
gaveṣṭavat m. n. gaveṣṭavatī f.

Present Middle Participle
gaveṣamāṇa m. n. gaveṣamāṇā f.

Present Passive Participle
gaveṣyamāṇa m. n. gaveṣyamāṇā f.

Future Active Participle
gaveṣiṣyat m. n. gaveṣiṣyantī f.

Future Middle Participle
gaveṣiṣyamāṇa m. n. gaveṣiṣyamāṇā f.

Future Passive Participle
gaveṣitavya m. n. gaveṣitavyā f.

Future Passive Participle
gaveṣya m. n. gaveṣyā f.

Future Passive Participle
gaveṣaṇīya m. n. gaveṣaṇīyā f.

Perfect Active Participle
jagaveṣvas m. n. jagaveṣuṣī f.

Perfect Middle Participle
jagaveṣāṇa m. n. jagaveṣāṇā f.

Indeclinable forms

Infinitive
gaveṣitum

Absolutive
gaveṣṭvā

Absolutive
-gaveṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria