Declension table of ?gaveṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativegaveṣiṣyantī gaveṣiṣyantyau gaveṣiṣyantyaḥ
Vocativegaveṣiṣyanti gaveṣiṣyantyau gaveṣiṣyantyaḥ
Accusativegaveṣiṣyantīm gaveṣiṣyantyau gaveṣiṣyantīḥ
Instrumentalgaveṣiṣyantyā gaveṣiṣyantībhyām gaveṣiṣyantībhiḥ
Dativegaveṣiṣyantyai gaveṣiṣyantībhyām gaveṣiṣyantībhyaḥ
Ablativegaveṣiṣyantyāḥ gaveṣiṣyantībhyām gaveṣiṣyantībhyaḥ
Genitivegaveṣiṣyantyāḥ gaveṣiṣyantyoḥ gaveṣiṣyantīnām
Locativegaveṣiṣyantyām gaveṣiṣyantyoḥ gaveṣiṣyantīṣu

Compound gaveṣiṣyanti - gaveṣiṣyantī -

Adverb -gaveṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria