Declension table of ?jagaveṣuṣī

Deva

FeminineSingularDualPlural
Nominativejagaveṣuṣī jagaveṣuṣyau jagaveṣuṣyaḥ
Vocativejagaveṣuṣi jagaveṣuṣyau jagaveṣuṣyaḥ
Accusativejagaveṣuṣīm jagaveṣuṣyau jagaveṣuṣīḥ
Instrumentaljagaveṣuṣyā jagaveṣuṣībhyām jagaveṣuṣībhiḥ
Dativejagaveṣuṣyai jagaveṣuṣībhyām jagaveṣuṣībhyaḥ
Ablativejagaveṣuṣyāḥ jagaveṣuṣībhyām jagaveṣuṣībhyaḥ
Genitivejagaveṣuṣyāḥ jagaveṣuṣyoḥ jagaveṣuṣīṇām
Locativejagaveṣuṣyām jagaveṣuṣyoḥ jagaveṣuṣīṣu

Compound jagaveṣuṣi - jagaveṣuṣī -

Adverb -jagaveṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria