Declension table of ?gaveṣitavya

Deva

NeuterSingularDualPlural
Nominativegaveṣitavyam gaveṣitavye gaveṣitavyāni
Vocativegaveṣitavya gaveṣitavye gaveṣitavyāni
Accusativegaveṣitavyam gaveṣitavye gaveṣitavyāni
Instrumentalgaveṣitavyena gaveṣitavyābhyām gaveṣitavyaiḥ
Dativegaveṣitavyāya gaveṣitavyābhyām gaveṣitavyebhyaḥ
Ablativegaveṣitavyāt gaveṣitavyābhyām gaveṣitavyebhyaḥ
Genitivegaveṣitavyasya gaveṣitavyayoḥ gaveṣitavyānām
Locativegaveṣitavye gaveṣitavyayoḥ gaveṣitavyeṣu

Compound gaveṣitavya -

Adverb -gaveṣitavyam -gaveṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria