Declension table of ?gaveṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegaveṣyamāṇam gaveṣyamāṇe gaveṣyamāṇāni
Vocativegaveṣyamāṇa gaveṣyamāṇe gaveṣyamāṇāni
Accusativegaveṣyamāṇam gaveṣyamāṇe gaveṣyamāṇāni
Instrumentalgaveṣyamāṇena gaveṣyamāṇābhyām gaveṣyamāṇaiḥ
Dativegaveṣyamāṇāya gaveṣyamāṇābhyām gaveṣyamāṇebhyaḥ
Ablativegaveṣyamāṇāt gaveṣyamāṇābhyām gaveṣyamāṇebhyaḥ
Genitivegaveṣyamāṇasya gaveṣyamāṇayoḥ gaveṣyamāṇānām
Locativegaveṣyamāṇe gaveṣyamāṇayoḥ gaveṣyamāṇeṣu

Compound gaveṣyamāṇa -

Adverb -gaveṣyamāṇam -gaveṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria