Declension table of ?gaveṣamāṇa

Deva

MasculineSingularDualPlural
Nominativegaveṣamāṇaḥ gaveṣamāṇau gaveṣamāṇāḥ
Vocativegaveṣamāṇa gaveṣamāṇau gaveṣamāṇāḥ
Accusativegaveṣamāṇam gaveṣamāṇau gaveṣamāṇān
Instrumentalgaveṣamāṇena gaveṣamāṇābhyām gaveṣamāṇaiḥ gaveṣamāṇebhiḥ
Dativegaveṣamāṇāya gaveṣamāṇābhyām gaveṣamāṇebhyaḥ
Ablativegaveṣamāṇāt gaveṣamāṇābhyām gaveṣamāṇebhyaḥ
Genitivegaveṣamāṇasya gaveṣamāṇayoḥ gaveṣamāṇānām
Locativegaveṣamāṇe gaveṣamāṇayoḥ gaveṣamāṇeṣu

Compound gaveṣamāṇa -

Adverb -gaveṣamāṇam -gaveṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria