Declension table of ?gaveṣṭavatī

Deva

FeminineSingularDualPlural
Nominativegaveṣṭavatī gaveṣṭavatyau gaveṣṭavatyaḥ
Vocativegaveṣṭavati gaveṣṭavatyau gaveṣṭavatyaḥ
Accusativegaveṣṭavatīm gaveṣṭavatyau gaveṣṭavatīḥ
Instrumentalgaveṣṭavatyā gaveṣṭavatībhyām gaveṣṭavatībhiḥ
Dativegaveṣṭavatyai gaveṣṭavatībhyām gaveṣṭavatībhyaḥ
Ablativegaveṣṭavatyāḥ gaveṣṭavatībhyām gaveṣṭavatībhyaḥ
Genitivegaveṣṭavatyāḥ gaveṣṭavatyoḥ gaveṣṭavatīnām
Locativegaveṣṭavatyām gaveṣṭavatyoḥ gaveṣṭavatīṣu

Compound gaveṣṭavati - gaveṣṭavatī -

Adverb -gaveṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria