Declension table of ?jagaveṣāṇā

Deva

FeminineSingularDualPlural
Nominativejagaveṣāṇā jagaveṣāṇe jagaveṣāṇāḥ
Vocativejagaveṣāṇe jagaveṣāṇe jagaveṣāṇāḥ
Accusativejagaveṣāṇām jagaveṣāṇe jagaveṣāṇāḥ
Instrumentaljagaveṣāṇayā jagaveṣāṇābhyām jagaveṣāṇābhiḥ
Dativejagaveṣāṇāyai jagaveṣāṇābhyām jagaveṣāṇābhyaḥ
Ablativejagaveṣāṇāyāḥ jagaveṣāṇābhyām jagaveṣāṇābhyaḥ
Genitivejagaveṣāṇāyāḥ jagaveṣāṇayoḥ jagaveṣāṇānām
Locativejagaveṣāṇāyām jagaveṣāṇayoḥ jagaveṣāṇāsu

Adverb -jagaveṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria