Conjugation tables of gṛdh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgṛdhyāmi gṛdhyāvaḥ gṛdhyāmaḥ
Secondgṛdhyasi gṛdhyathaḥ gṛdhyatha
Thirdgṛdhyati gṛdhyataḥ gṛdhyanti


PassiveSingularDualPlural
Firstgṛdhye gṛdhyāvahe gṛdhyāmahe
Secondgṛdhyase gṛdhyethe gṛdhyadhve
Thirdgṛdhyate gṛdhyete gṛdhyante


Imperfect

ActiveSingularDualPlural
Firstagṛdhyam agṛdhyāva agṛdhyāma
Secondagṛdhyaḥ agṛdhyatam agṛdhyata
Thirdagṛdhyat agṛdhyatām agṛdhyan


PassiveSingularDualPlural
Firstagṛdhye agṛdhyāvahi agṛdhyāmahi
Secondagṛdhyathāḥ agṛdhyethām agṛdhyadhvam
Thirdagṛdhyata agṛdhyetām agṛdhyanta


Optative

ActiveSingularDualPlural
Firstgṛdhyeyam gṛdhyeva gṛdhyema
Secondgṛdhyeḥ gṛdhyetam gṛdhyeta
Thirdgṛdhyet gṛdhyetām gṛdhyeyuḥ


PassiveSingularDualPlural
Firstgṛdhyeya gṛdhyevahi gṛdhyemahi
Secondgṛdhyethāḥ gṛdhyeyāthām gṛdhyedhvam
Thirdgṛdhyeta gṛdhyeyātām gṛdhyeran


Imperative

ActiveSingularDualPlural
Firstgṛdhyāni gṛdhyāva gṛdhyāma
Secondgṛdhya gṛdhyatam gṛdhyata
Thirdgṛdhyatu gṛdhyatām gṛdhyantu


PassiveSingularDualPlural
Firstgṛdhyai gṛdhyāvahai gṛdhyāmahai
Secondgṛdhyasva gṛdhyethām gṛdhyadhvam
Thirdgṛdhyatām gṛdhyetām gṛdhyantām


Future

ActiveSingularDualPlural
Firstgardhiṣyāmi gardhiṣyāvaḥ gardhiṣyāmaḥ
Secondgardhiṣyasi gardhiṣyathaḥ gardhiṣyatha
Thirdgardhiṣyati gardhiṣyataḥ gardhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstgardhitāsmi gardhitāsvaḥ gardhitāsmaḥ
Secondgardhitāsi gardhitāsthaḥ gardhitāstha
Thirdgardhitā gardhitārau gardhitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagardha jagṛdhiva jagṛdhima
Secondjagardhitha jagṛdhathuḥ jagṛdha
Thirdjagardha jagṛdhatuḥ jagṛdhuḥ


Aorist

ActiveSingularDualPlural
Firstagṛdham agṛdhāva agṛdhāma
Secondagṛdhaḥ agṛdhatam agṛdhata
Thirdagṛdhat agṛdhatām agṛdhan


MiddleSingularDualPlural
Firstagṛdhe agṛdhāvahi agṛdhāmahi
Secondagṛdhathāḥ agṛdhethām agṛdhadhvam
Thirdagṛdhata agṛdhetām agṛdhanta


Injunctive

ActiveSingularDualPlural
Firstgṛdham gṛdhāva gṛdhāma
Secondgṛdhaḥ gṛdhatam gṛdhata
Thirdgṛdhat gṛdhatām gṛdhan


MiddleSingularDualPlural
Firstgṛdhe gṛdhāvahi gṛdhāmahi
Secondgṛdhathāḥ gṛdhethām gṛdhadhvam
Thirdgṛdhata gṛdhetām gṛdhanta


Benedictive

ActiveSingularDualPlural
Firstgṛdhyāsam gṛdhyāsva gṛdhyāsma
Secondgṛdhyāḥ gṛdhyāstam gṛdhyāsta
Thirdgṛdhyāt gṛdhyāstām gṛdhyāsuḥ

Participles

Past Passive Participle
gṛddha m. n. gṛddhā f.

Past Active Participle
gṛddhavat m. n. gṛddhavatī f.

Present Active Participle
gṛdhyat m. n. gṛdhyantī f.

Present Passive Participle
gṛdhyamāna m. n. gṛdhyamānā f.

Future Active Participle
gardhiṣyat m. n. gardhiṣyantī f.

Future Passive Participle
gardhitavya m. n. gardhitavyā f.

Future Passive Participle
gṛdhya m. n. gṛdhyā f.

Future Passive Participle
gardhanīya m. n. gardhanīyā f.

Perfect Active Participle
jagṛdhvas m. n. jagṛdhuṣī f.

Indeclinable forms

Infinitive
gardhitum

Absolutive
gṛddhvā

Absolutive
gardhitvā

Absolutive
-gṛdhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstgardhayāmi gardhayāvaḥ gardhayāmaḥ
Secondgardhayasi gardhayathaḥ gardhayatha
Thirdgardhayati gardhayataḥ gardhayanti


MiddleSingularDualPlural
Firstgardhaye gardhayāvahe gardhayāmahe
Secondgardhayase gardhayethe gardhayadhve
Thirdgardhayate gardhayete gardhayante


PassiveSingularDualPlural
Firstgardhye gardhyāvahe gardhyāmahe
Secondgardhyase gardhyethe gardhyadhve
Thirdgardhyate gardhyete gardhyante


Imperfect

ActiveSingularDualPlural
Firstagardhayam agardhayāva agardhayāma
Secondagardhayaḥ agardhayatam agardhayata
Thirdagardhayat agardhayatām agardhayan


MiddleSingularDualPlural
Firstagardhaye agardhayāvahi agardhayāmahi
Secondagardhayathāḥ agardhayethām agardhayadhvam
Thirdagardhayata agardhayetām agardhayanta


PassiveSingularDualPlural
Firstagardhye agardhyāvahi agardhyāmahi
Secondagardhyathāḥ agardhyethām agardhyadhvam
Thirdagardhyata agardhyetām agardhyanta


Optative

ActiveSingularDualPlural
Firstgardhayeyam gardhayeva gardhayema
Secondgardhayeḥ gardhayetam gardhayeta
Thirdgardhayet gardhayetām gardhayeyuḥ


MiddleSingularDualPlural
Firstgardhayeya gardhayevahi gardhayemahi
Secondgardhayethāḥ gardhayeyāthām gardhayedhvam
Thirdgardhayeta gardhayeyātām gardhayeran


PassiveSingularDualPlural
Firstgardhyeya gardhyevahi gardhyemahi
Secondgardhyethāḥ gardhyeyāthām gardhyedhvam
Thirdgardhyeta gardhyeyātām gardhyeran


Imperative

ActiveSingularDualPlural
Firstgardhayāni gardhayāva gardhayāma
Secondgardhaya gardhayatam gardhayata
Thirdgardhayatu gardhayatām gardhayantu


MiddleSingularDualPlural
Firstgardhayai gardhayāvahai gardhayāmahai
Secondgardhayasva gardhayethām gardhayadhvam
Thirdgardhayatām gardhayetām gardhayantām


PassiveSingularDualPlural
Firstgardhyai gardhyāvahai gardhyāmahai
Secondgardhyasva gardhyethām gardhyadhvam
Thirdgardhyatām gardhyetām gardhyantām


Future

ActiveSingularDualPlural
Firstgardhayiṣyāmi gardhayiṣyāvaḥ gardhayiṣyāmaḥ
Secondgardhayiṣyasi gardhayiṣyathaḥ gardhayiṣyatha
Thirdgardhayiṣyati gardhayiṣyataḥ gardhayiṣyanti


MiddleSingularDualPlural
Firstgardhayiṣye gardhayiṣyāvahe gardhayiṣyāmahe
Secondgardhayiṣyase gardhayiṣyethe gardhayiṣyadhve
Thirdgardhayiṣyate gardhayiṣyete gardhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgardhayitāsmi gardhayitāsvaḥ gardhayitāsmaḥ
Secondgardhayitāsi gardhayitāsthaḥ gardhayitāstha
Thirdgardhayitā gardhayitārau gardhayitāraḥ

Participles

Past Passive Participle
gardhita m. n. gardhitā f.

Past Active Participle
gardhitavat m. n. gardhitavatī f.

Present Active Participle
gardhayat m. n. gardhayantī f.

Present Middle Participle
gardhayamāna m. n. gardhayamānā f.

Present Passive Participle
gardhyamāna m. n. gardhyamānā f.

Future Active Participle
gardhayiṣyat m. n. gardhayiṣyantī f.

Future Middle Participle
gardhayiṣyamāṇa m. n. gardhayiṣyamāṇā f.

Future Passive Participle
gardhya m. n. gardhyā f.

Future Passive Participle
gardhanīya m. n. gardhanīyā f.

Future Passive Participle
gardhayitavya m. n. gardhayitavyā f.

Indeclinable forms

Infinitive
gardhayitum

Absolutive
gardhayitvā

Absolutive
-gardhya

Periphrastic Perfect
gardhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria