Declension table of ?gardhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegardhayiṣyamāṇā gardhayiṣyamāṇe gardhayiṣyamāṇāḥ
Vocativegardhayiṣyamāṇe gardhayiṣyamāṇe gardhayiṣyamāṇāḥ
Accusativegardhayiṣyamāṇām gardhayiṣyamāṇe gardhayiṣyamāṇāḥ
Instrumentalgardhayiṣyamāṇayā gardhayiṣyamāṇābhyām gardhayiṣyamāṇābhiḥ
Dativegardhayiṣyamāṇāyai gardhayiṣyamāṇābhyām gardhayiṣyamāṇābhyaḥ
Ablativegardhayiṣyamāṇāyāḥ gardhayiṣyamāṇābhyām gardhayiṣyamāṇābhyaḥ
Genitivegardhayiṣyamāṇāyāḥ gardhayiṣyamāṇayoḥ gardhayiṣyamāṇānām
Locativegardhayiṣyamāṇāyām gardhayiṣyamāṇayoḥ gardhayiṣyamāṇāsu

Adverb -gardhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria