तिङन्तावली गृध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगृध्यति गृध्यतः गृध्यन्ति
मध्यमगृध्यसि गृध्यथः गृध्यथ
उत्तमगृध्यामि गृध्यावः गृध्यामः


कर्मणिएकद्विबहु
प्रथमगृध्यते गृध्येते गृध्यन्ते
मध्यमगृध्यसे गृध्येथे गृध्यध्वे
उत्तमगृध्ये गृध्यावहे गृध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगृध्यत् अगृध्यताम् अगृध्यन्
मध्यमअगृध्यः अगृध्यतम् अगृध्यत
उत्तमअगृध्यम् अगृध्याव अगृध्याम


कर्मणिएकद्विबहु
प्रथमअगृध्यत अगृध्येताम् अगृध्यन्त
मध्यमअगृध्यथाः अगृध्येथाम् अगृध्यध्वम्
उत्तमअगृध्ये अगृध्यावहि अगृध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगृध्येत् गृध्येताम् गृध्येयुः
मध्यमगृध्येः गृध्येतम् गृध्येत
उत्तमगृध्येयम् गृध्येव गृध्येम


कर्मणिएकद्विबहु
प्रथमगृध्येत गृध्येयाताम् गृध्येरन्
मध्यमगृध्येथाः गृध्येयाथाम् गृध्येध्वम्
उत्तमगृध्येय गृध्येवहि गृध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगृध्यतु गृध्यताम् गृध्यन्तु
मध्यमगृध्य गृध्यतम् गृध्यत
उत्तमगृध्यानि गृध्याव गृध्याम


कर्मणिएकद्विबहु
प्रथमगृध्यताम् गृध्येताम् गृध्यन्ताम्
मध्यमगृध्यस्व गृध्येथाम् गृध्यध्वम्
उत्तमगृध्यै गृध्यावहै गृध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगर्धिष्यति गर्धिष्यतः गर्धिष्यन्ति
मध्यमगर्धिष्यसि गर्धिष्यथः गर्धिष्यथ
उत्तमगर्धिष्यामि गर्धिष्यावः गर्धिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमगर्धिता गर्धितारौ गर्धितारः
मध्यमगर्धितासि गर्धितास्थः गर्धितास्थ
उत्तमगर्धितास्मि गर्धितास्वः गर्धितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगर्ध जगृधतुः जगृधुः
मध्यमजगर्धिथ जगृधथुः जगृध
उत्तमजगर्ध जगृधिव जगृधिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअगृधत् अगृधताम् अगृधन्
मध्यमअगृधः अगृधतम् अगृधत
उत्तमअगृधम् अगृधाव अगृधाम


आत्मनेपदेएकद्विबहु
प्रथमअगृधत अगृधेताम् अगृधन्त
मध्यमअगृधथाः अगृधेथाम् अगृधध्वम्
उत्तमअगृधे अगृधावहि अगृधामहि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमगृधत् गृधताम् गृधन्
मध्यमगृधः गृधतम् गृधत
उत्तमगृधम् गृधाव गृधाम


आत्मनेपदेएकद्विबहु
प्रथमगृधत गृधेताम् गृधन्त
मध्यमगृधथाः गृधेथाम् गृधध्वम्
उत्तमगृधे गृधावहि गृधामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगृध्यात् गृध्यास्ताम् गृध्यासुः
मध्यमगृध्याः गृध्यास्तम् गृध्यास्त
उत्तमगृध्यासम् गृध्यास्व गृध्यास्म

कृदन्त

क्त
गृद्ध m. n. गृद्धा f.

क्तवतु
गृद्धवत् m. n. गृद्धवती f.

शतृ
गृध्यत् m. n. गृध्यन्ती f.

शानच् कर्मणि
गृध्यमान m. n. गृध्यमाना f.

लुडादेश पर
गर्धिष्यत् m. n. गर्धिष्यन्ती f.

तव्य
गर्धितव्य m. n. गर्धितव्या f.

यत्
गृध्य m. n. गृध्या f.

अनीयर्
गर्धनीय m. n. गर्धनीया f.

लिडादेश पर
जगृध्वस् m. n. जगृधुषी f.

अव्यय

तुमुन्
गर्धितुम्

क्त्वा
गृद्ध्वा

क्त्वा
गर्धित्वा

ल्यप्
॰गृध्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमगर्धयति गर्धयतः गर्धयन्ति
मध्यमगर्धयसि गर्धयथः गर्धयथ
उत्तमगर्धयामि गर्धयावः गर्धयामः


आत्मनेपदेएकद्विबहु
प्रथमगर्धयते गर्धयेते गर्धयन्ते
मध्यमगर्धयसे गर्धयेथे गर्धयध्वे
उत्तमगर्धये गर्धयावहे गर्धयामहे


कर्मणिएकद्विबहु
प्रथमगर्ध्यते गर्ध्येते गर्ध्यन्ते
मध्यमगर्ध्यसे गर्ध्येथे गर्ध्यध्वे
उत्तमगर्ध्ये गर्ध्यावहे गर्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगर्धयत् अगर्धयताम् अगर्धयन्
मध्यमअगर्धयः अगर्धयतम् अगर्धयत
उत्तमअगर्धयम् अगर्धयाव अगर्धयाम


आत्मनेपदेएकद्विबहु
प्रथमअगर्धयत अगर्धयेताम् अगर्धयन्त
मध्यमअगर्धयथाः अगर्धयेथाम् अगर्धयध्वम्
उत्तमअगर्धये अगर्धयावहि अगर्धयामहि


कर्मणिएकद्विबहु
प्रथमअगर्ध्यत अगर्ध्येताम् अगर्ध्यन्त
मध्यमअगर्ध्यथाः अगर्ध्येथाम् अगर्ध्यध्वम्
उत्तमअगर्ध्ये अगर्ध्यावहि अगर्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगर्धयेत् गर्धयेताम् गर्धयेयुः
मध्यमगर्धयेः गर्धयेतम् गर्धयेत
उत्तमगर्धयेयम् गर्धयेव गर्धयेम


आत्मनेपदेएकद्विबहु
प्रथमगर्धयेत गर्धयेयाताम् गर्धयेरन्
मध्यमगर्धयेथाः गर्धयेयाथाम् गर्धयेध्वम्
उत्तमगर्धयेय गर्धयेवहि गर्धयेमहि


कर्मणिएकद्विबहु
प्रथमगर्ध्येत गर्ध्येयाताम् गर्ध्येरन्
मध्यमगर्ध्येथाः गर्ध्येयाथाम् गर्ध्येध्वम्
उत्तमगर्ध्येय गर्ध्येवहि गर्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगर्धयतु गर्धयताम् गर्धयन्तु
मध्यमगर्धय गर्धयतम् गर्धयत
उत्तमगर्धयानि गर्धयाव गर्धयाम


आत्मनेपदेएकद्विबहु
प्रथमगर्धयताम् गर्धयेताम् गर्धयन्ताम्
मध्यमगर्धयस्व गर्धयेथाम् गर्धयध्वम्
उत्तमगर्धयै गर्धयावहै गर्धयामहै


कर्मणिएकद्विबहु
प्रथमगर्ध्यताम् गर्ध्येताम् गर्ध्यन्ताम्
मध्यमगर्ध्यस्व गर्ध्येथाम् गर्ध्यध्वम्
उत्तमगर्ध्यै गर्ध्यावहै गर्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगर्धयिष्यति गर्धयिष्यतः गर्धयिष्यन्ति
मध्यमगर्धयिष्यसि गर्धयिष्यथः गर्धयिष्यथ
उत्तमगर्धयिष्यामि गर्धयिष्यावः गर्धयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगर्धयिष्यते गर्धयिष्येते गर्धयिष्यन्ते
मध्यमगर्धयिष्यसे गर्धयिष्येथे गर्धयिष्यध्वे
उत्तमगर्धयिष्ये गर्धयिष्यावहे गर्धयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगर्धयिता गर्धयितारौ गर्धयितारः
मध्यमगर्धयितासि गर्धयितास्थः गर्धयितास्थ
उत्तमगर्धयितास्मि गर्धयितास्वः गर्धयितास्मः

कृदन्त

क्त
गर्धित m. n. गर्धिता f.

क्तवतु
गर्धितवत् m. n. गर्धितवती f.

शतृ
गर्धयत् m. n. गर्धयन्ती f.

शानच्
गर्धयमान m. n. गर्धयमाना f.

शानच् कर्मणि
गर्ध्यमान m. n. गर्ध्यमाना f.

लुडादेश पर
गर्धयिष्यत् m. n. गर्धयिष्यन्ती f.

लुडादेश आत्म
गर्धयिष्यमाण m. n. गर्धयिष्यमाणा f.

यत्
गर्ध्य m. n. गर्ध्या f.

अनीयर्
गर्धनीय m. n. गर्धनीया f.

तव्य
गर्धयितव्य m. n. गर्धयितव्या f.

अव्यय

तुमुन्
गर्धयितुम्

क्त्वा
गर्धयित्वा

ल्यप्
॰गर्ध्य

लिट्
गर्धयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria