Declension table of ?gardhayiṣyat

Deva

NeuterSingularDualPlural
Nominativegardhayiṣyat gardhayiṣyantī gardhayiṣyatī gardhayiṣyanti
Vocativegardhayiṣyat gardhayiṣyantī gardhayiṣyatī gardhayiṣyanti
Accusativegardhayiṣyat gardhayiṣyantī gardhayiṣyatī gardhayiṣyanti
Instrumentalgardhayiṣyatā gardhayiṣyadbhyām gardhayiṣyadbhiḥ
Dativegardhayiṣyate gardhayiṣyadbhyām gardhayiṣyadbhyaḥ
Ablativegardhayiṣyataḥ gardhayiṣyadbhyām gardhayiṣyadbhyaḥ
Genitivegardhayiṣyataḥ gardhayiṣyatoḥ gardhayiṣyatām
Locativegardhayiṣyati gardhayiṣyatoḥ gardhayiṣyatsu

Adverb -gardhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria