Declension table of ?gardhayitavya

Deva

MasculineSingularDualPlural
Nominativegardhayitavyaḥ gardhayitavyau gardhayitavyāḥ
Vocativegardhayitavya gardhayitavyau gardhayitavyāḥ
Accusativegardhayitavyam gardhayitavyau gardhayitavyān
Instrumentalgardhayitavyena gardhayitavyābhyām gardhayitavyaiḥ gardhayitavyebhiḥ
Dativegardhayitavyāya gardhayitavyābhyām gardhayitavyebhyaḥ
Ablativegardhayitavyāt gardhayitavyābhyām gardhayitavyebhyaḥ
Genitivegardhayitavyasya gardhayitavyayoḥ gardhayitavyānām
Locativegardhayitavye gardhayitavyayoḥ gardhayitavyeṣu

Compound gardhayitavya -

Adverb -gardhayitavyam -gardhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria