Declension table of ?gardhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegardhayiṣyamāṇam gardhayiṣyamāṇe gardhayiṣyamāṇāni
Vocativegardhayiṣyamāṇa gardhayiṣyamāṇe gardhayiṣyamāṇāni
Accusativegardhayiṣyamāṇam gardhayiṣyamāṇe gardhayiṣyamāṇāni
Instrumentalgardhayiṣyamāṇena gardhayiṣyamāṇābhyām gardhayiṣyamāṇaiḥ
Dativegardhayiṣyamāṇāya gardhayiṣyamāṇābhyām gardhayiṣyamāṇebhyaḥ
Ablativegardhayiṣyamāṇāt gardhayiṣyamāṇābhyām gardhayiṣyamāṇebhyaḥ
Genitivegardhayiṣyamāṇasya gardhayiṣyamāṇayoḥ gardhayiṣyamāṇānām
Locativegardhayiṣyamāṇe gardhayiṣyamāṇayoḥ gardhayiṣyamāṇeṣu

Compound gardhayiṣyamāṇa -

Adverb -gardhayiṣyamāṇam -gardhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria