Declension table of ?gardhayantī

Deva

FeminineSingularDualPlural
Nominativegardhayantī gardhayantyau gardhayantyaḥ
Vocativegardhayanti gardhayantyau gardhayantyaḥ
Accusativegardhayantīm gardhayantyau gardhayantīḥ
Instrumentalgardhayantyā gardhayantībhyām gardhayantībhiḥ
Dativegardhayantyai gardhayantībhyām gardhayantībhyaḥ
Ablativegardhayantyāḥ gardhayantībhyām gardhayantībhyaḥ
Genitivegardhayantyāḥ gardhayantyoḥ gardhayantīnām
Locativegardhayantyām gardhayantyoḥ gardhayantīṣu

Compound gardhayanti - gardhayantī -

Adverb -gardhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria