Conjugation tables of dīp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdīpyāmi dīpyāvaḥ dīpyāmaḥ
Seconddīpyasi dīpyathaḥ dīpyatha
Thirddīpyati dīpyataḥ dīpyanti


MiddleSingularDualPlural
Firstdīpye dīpyāvahe dīpyāmahe
Seconddīpyase dīpyethe dīpyadhve
Thirddīpyate dīpyete dīpyante


PassiveSingularDualPlural
Firstdīpye dīpyāvahe dīpyāmahe
Seconddīpyase dīpyethe dīpyadhve
Thirddīpyate dīpyete dīpyante


Imperfect

ActiveSingularDualPlural
Firstadīpyam adīpyāva adīpyāma
Secondadīpyaḥ adīpyatam adīpyata
Thirdadīpyat adīpyatām adīpyan


MiddleSingularDualPlural
Firstadīpye adīpyāvahi adīpyāmahi
Secondadīpyathāḥ adīpyethām adīpyadhvam
Thirdadīpyata adīpyetām adīpyanta


PassiveSingularDualPlural
Firstadīpye adīpyāvahi adīpyāmahi
Secondadīpyathāḥ adīpyethām adīpyadhvam
Thirdadīpyata adīpyetām adīpyanta


Optative

ActiveSingularDualPlural
Firstdīpyeyam dīpyeva dīpyema
Seconddīpyeḥ dīpyetam dīpyeta
Thirddīpyet dīpyetām dīpyeyuḥ


MiddleSingularDualPlural
Firstdīpyeya dīpyevahi dīpyemahi
Seconddīpyethāḥ dīpyeyāthām dīpyedhvam
Thirddīpyeta dīpyeyātām dīpyeran


PassiveSingularDualPlural
Firstdīpyeya dīpyevahi dīpyemahi
Seconddīpyethāḥ dīpyeyāthām dīpyedhvam
Thirddīpyeta dīpyeyātām dīpyeran


Imperative

ActiveSingularDualPlural
Firstdīpyāni dīpyāva dīpyāma
Seconddīpya dīpyatam dīpyata
Thirddīpyatu dīpyatām dīpyantu


MiddleSingularDualPlural
Firstdīpyai dīpyāvahai dīpyāmahai
Seconddīpyasva dīpyethām dīpyadhvam
Thirddīpyatām dīpyetām dīpyantām


PassiveSingularDualPlural
Firstdīpyai dīpyāvahai dīpyāmahai
Seconddīpyasva dīpyethām dīpyadhvam
Thirddīpyatām dīpyetām dīpyantām


Future

ActiveSingularDualPlural
Firstdīpiṣyāmi dīpiṣyāvaḥ dīpiṣyāmaḥ
Seconddīpiṣyasi dīpiṣyathaḥ dīpiṣyatha
Thirddīpiṣyati dīpiṣyataḥ dīpiṣyanti


MiddleSingularDualPlural
Firstdīpiṣye dīpiṣyāvahe dīpiṣyāmahe
Seconddīpiṣyase dīpiṣyethe dīpiṣyadhve
Thirddīpiṣyate dīpiṣyete dīpiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdīpitāsmi dīpitāsvaḥ dīpitāsmaḥ
Seconddīpitāsi dīpitāsthaḥ dīpitāstha
Thirddīpitā dīpitārau dīpitāraḥ


Perfect

ActiveSingularDualPlural
Firstdidīpa didīpiva didīpima
Seconddidīpitha didīpathuḥ didīpa
Thirddidīpa didīpatuḥ didīpuḥ


MiddleSingularDualPlural
Firstdidīpe didīpivahe didīpimahe
Seconddidīpiṣe didīpāthe didīpidhve
Thirddidīpe didīpāte didīpire


Aorist

ActiveSingularDualPlural
Firstadīpiṣam adidīpam adīpiṣva adidīpāva adīpiṣma adidīpāma
Secondadīpīḥ adidīpaḥ adīpiṣṭam adidīpatam adīpiṣṭa adidīpata
Thirdadīpīt adidīpat adīpiṣṭām adidīpatām adīpiṣuḥ adidīpan


MiddleSingularDualPlural
Firstadīpiṣi adidīpe adīpiṣvahi adidīpāvahi adīpiṣmahi adidīpāmahi
Secondadīpiṣṭhāḥ adidīpathāḥ adīpiṣāthām adidīpethām adīpidhvam adidīpadhvam
Thirdadīpiṣṭa adidīpata adīpiṣātām adidīpetām adīpiṣata adidīpanta


PassiveSingularDualPlural
First
Second
Thirdadīpi


Injunctive

ActiveSingularDualPlural
Firstdīpiṣam dīpiṣva dīpiṣma
Seconddīpīḥ dīpiṣṭam dīpiṣṭa
Thirddīpīt dīpiṣṭām dīpiṣuḥ


MiddleSingularDualPlural
Firstdīpiṣi dīpiṣvahi dīpiṣmahi
Seconddīpiṣṭhāḥ dīpiṣāthām dīpidhvam
Thirddīpiṣṭa dīpiṣātām dīpiṣata


Benedictive

ActiveSingularDualPlural
Firstdīpyāsam dīpyāsva dīpyāsma
Seconddīpyāḥ dīpyāstam dīpyāsta
Thirddīpyāt dīpyāstām dīpyāsuḥ

Participles

Past Passive Participle
dīpta m. n. dīptā f.

Past Active Participle
dīptavat m. n. dīptavatī f.

Present Active Participle
dīpyat m. n. dīpyantī f.

Present Middle Participle
dīpyamāna m. n. dīpyamānā f.

Present Passive Participle
dīpyamāna m. n. dīpyamānā f.

Future Active Participle
dīpiṣyat m. n. dīpiṣyantī f.

Future Middle Participle
dīpiṣyamāṇa m. n. dīpiṣyamāṇā f.

Future Passive Participle
dīpitavya m. n. dīpitavyā f.

Future Passive Participle
dīpya m. n. dīpyā f.

Future Passive Participle
dīpanīya m. n. dīpanīyā f.

Perfect Active Participle
didīpvas m. n. didīpuṣī f.

Perfect Middle Participle
didīpāna m. n. didīpānā f.

Indeclinable forms

Infinitive
dīpitum

Absolutive
dīptvā

Absolutive
-dīpya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdīpayāmi dīpayāvaḥ dīpayāmaḥ
Seconddīpayasi dīpayathaḥ dīpayatha
Thirddīpayati dīpayataḥ dīpayanti


MiddleSingularDualPlural
Firstdīpaye dīpayāvahe dīpayāmahe
Seconddīpayase dīpayethe dīpayadhve
Thirddīpayate dīpayete dīpayante


PassiveSingularDualPlural
Firstdīpye dīpyāvahe dīpyāmahe
Seconddīpyase dīpyethe dīpyadhve
Thirddīpyate dīpyete dīpyante


Imperfect

ActiveSingularDualPlural
Firstadīpayam adīpayāva adīpayāma
Secondadīpayaḥ adīpayatam adīpayata
Thirdadīpayat adīpayatām adīpayan


MiddleSingularDualPlural
Firstadīpaye adīpayāvahi adīpayāmahi
Secondadīpayathāḥ adīpayethām adīpayadhvam
Thirdadīpayata adīpayetām adīpayanta


PassiveSingularDualPlural
Firstadīpye adīpyāvahi adīpyāmahi
Secondadīpyathāḥ adīpyethām adīpyadhvam
Thirdadīpyata adīpyetām adīpyanta


Optative

ActiveSingularDualPlural
Firstdīpayeyam dīpayeva dīpayema
Seconddīpayeḥ dīpayetam dīpayeta
Thirddīpayet dīpayetām dīpayeyuḥ


MiddleSingularDualPlural
Firstdīpayeya dīpayevahi dīpayemahi
Seconddīpayethāḥ dīpayeyāthām dīpayedhvam
Thirddīpayeta dīpayeyātām dīpayeran


PassiveSingularDualPlural
Firstdīpyeya dīpyevahi dīpyemahi
Seconddīpyethāḥ dīpyeyāthām dīpyedhvam
Thirddīpyeta dīpyeyātām dīpyeran


Imperative

ActiveSingularDualPlural
Firstdīpayāni dīpayāva dīpayāma
Seconddīpaya dīpayatam dīpayata
Thirddīpayatu dīpayatām dīpayantu


MiddleSingularDualPlural
Firstdīpayai dīpayāvahai dīpayāmahai
Seconddīpayasva dīpayethām dīpayadhvam
Thirddīpayatām dīpayetām dīpayantām


PassiveSingularDualPlural
Firstdīpyai dīpyāvahai dīpyāmahai
Seconddīpyasva dīpyethām dīpyadhvam
Thirddīpyatām dīpyetām dīpyantām


Future

ActiveSingularDualPlural
Firstdīpayiṣyāmi dīpayiṣyāvaḥ dīpayiṣyāmaḥ
Seconddīpayiṣyasi dīpayiṣyathaḥ dīpayiṣyatha
Thirddīpayiṣyati dīpayiṣyataḥ dīpayiṣyanti


MiddleSingularDualPlural
Firstdīpayiṣye dīpayiṣyāvahe dīpayiṣyāmahe
Seconddīpayiṣyase dīpayiṣyethe dīpayiṣyadhve
Thirddīpayiṣyate dīpayiṣyete dīpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdīpayitāsmi dīpayitāsvaḥ dīpayitāsmaḥ
Seconddīpayitāsi dīpayitāsthaḥ dīpayitāstha
Thirddīpayitā dīpayitārau dīpayitāraḥ


Aorist

ActiveSingularDualPlural
Firstadīdipam adīdipāva adīdipāma
Secondadīdipaḥ adīdipatam adīdipata
Thirdadīdipat adīdipatām adīdipan


MiddleSingularDualPlural
Firstadīdipe adīdipāvahi adīdipāmahi
Secondadīdipathāḥ adīdipethām adīdipadhvam
Thirdadīdipata adīdipetām adīdipanta

Participles

Past Passive Participle
dīpita m. n. dīpitā f.

Past Active Participle
dīpitavat m. n. dīpitavatī f.

Present Active Participle
dīpayat m. n. dīpayantī f.

Present Middle Participle
dīpayamāna m. n. dīpayamānā f.

Present Passive Participle
dīpyamāna m. n. dīpyamānā f.

Future Active Participle
dīpayiṣyat m. n. dīpayiṣyantī f.

Future Middle Participle
dīpayiṣyamāṇa m. n. dīpayiṣyamāṇā f.

Future Passive Participle
dīpya m. n. dīpyā f.

Future Passive Participle
dīpanīya m. n. dīpanīyā f.

Future Passive Participle
dīpayitavya m. n. dīpayitavyā f.

Indeclinable forms

Infinitive
dīpayitum

Absolutive
dīpayitvā

Absolutive
-dīpya

Periphrastic Perfect
dīpayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstdedīpye dedīpyāvahe dedīpyāmahe
Seconddedīpyase dedīpyethe dedīpyadhve
Thirddedīpyate dedīpyete dedīpyante


Imperfect

MiddleSingularDualPlural
Firstadedīpye adedīpyāvahi adedīpyāmahi
Secondadedīpyathāḥ adedīpyethām adedīpyadhvam
Thirdadedīpyata adedīpyetām adedīpyanta


Optative

MiddleSingularDualPlural
Firstdedīpyeya dedīpyevahi dedīpyemahi
Seconddedīpyethāḥ dedīpyeyāthām dedīpyedhvam
Thirddedīpyeta dedīpyeyātām dedīpyeran


Imperative

MiddleSingularDualPlural
Firstdedīpyai dedīpyāvahai dedīpyāmahai
Seconddedīpyasva dedīpyethām dedīpyadhvam
Thirddedīpyatām dedīpyetām dedīpyantām

Participles

Present Middle Participle
dedīpyamāna m. n. dedīpyamānā f.

Indeclinable forms

Periphrastic Perfect
dedīpyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria