Declension table of ?dīpiṣyat

Deva

MasculineSingularDualPlural
Nominativedīpiṣyan dīpiṣyantau dīpiṣyantaḥ
Vocativedīpiṣyan dīpiṣyantau dīpiṣyantaḥ
Accusativedīpiṣyantam dīpiṣyantau dīpiṣyataḥ
Instrumentaldīpiṣyatā dīpiṣyadbhyām dīpiṣyadbhiḥ
Dativedīpiṣyate dīpiṣyadbhyām dīpiṣyadbhyaḥ
Ablativedīpiṣyataḥ dīpiṣyadbhyām dīpiṣyadbhyaḥ
Genitivedīpiṣyataḥ dīpiṣyatoḥ dīpiṣyatām
Locativedīpiṣyati dīpiṣyatoḥ dīpiṣyatsu

Compound dīpiṣyat -

Adverb -dīpiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria