Declension table of ?dīpayamāna

Deva

MasculineSingularDualPlural
Nominativedīpayamānaḥ dīpayamānau dīpayamānāḥ
Vocativedīpayamāna dīpayamānau dīpayamānāḥ
Accusativedīpayamānam dīpayamānau dīpayamānān
Instrumentaldīpayamānena dīpayamānābhyām dīpayamānaiḥ dīpayamānebhiḥ
Dativedīpayamānāya dīpayamānābhyām dīpayamānebhyaḥ
Ablativedīpayamānāt dīpayamānābhyām dīpayamānebhyaḥ
Genitivedīpayamānasya dīpayamānayoḥ dīpayamānānām
Locativedīpayamāne dīpayamānayoḥ dīpayamāneṣu

Compound dīpayamāna -

Adverb -dīpayamānam -dīpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria