Declension table of ?dīptavat

Deva

MasculineSingularDualPlural
Nominativedīptavān dīptavantau dīptavantaḥ
Vocativedīptavan dīptavantau dīptavantaḥ
Accusativedīptavantam dīptavantau dīptavataḥ
Instrumentaldīptavatā dīptavadbhyām dīptavadbhiḥ
Dativedīptavate dīptavadbhyām dīptavadbhyaḥ
Ablativedīptavataḥ dīptavadbhyām dīptavadbhyaḥ
Genitivedīptavataḥ dīptavatoḥ dīptavatām
Locativedīptavati dīptavatoḥ dīptavatsu

Compound dīptavat -

Adverb -dīptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria