Declension table of ?dedīpyamāna

Deva

MasculineSingularDualPlural
Nominativededīpyamānaḥ dedīpyamānau dedīpyamānāḥ
Vocativededīpyamāna dedīpyamānau dedīpyamānāḥ
Accusativededīpyamānam dedīpyamānau dedīpyamānān
Instrumentaldedīpyamānena dedīpyamānābhyām dedīpyamānaiḥ dedīpyamānebhiḥ
Dativededīpyamānāya dedīpyamānābhyām dedīpyamānebhyaḥ
Ablativededīpyamānāt dedīpyamānābhyām dedīpyamānebhyaḥ
Genitivededīpyamānasya dedīpyamānayoḥ dedīpyamānānām
Locativededīpyamāne dedīpyamānayoḥ dedīpyamāneṣu

Compound dedīpyamāna -

Adverb -dedīpyamānam -dedīpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria