Declension table of ?dīpitavat

Deva

NeuterSingularDualPlural
Nominativedīpitavat dīpitavantī dīpitavatī dīpitavanti
Vocativedīpitavat dīpitavantī dīpitavatī dīpitavanti
Accusativedīpitavat dīpitavantī dīpitavatī dīpitavanti
Instrumentaldīpitavatā dīpitavadbhyām dīpitavadbhiḥ
Dativedīpitavate dīpitavadbhyām dīpitavadbhyaḥ
Ablativedīpitavataḥ dīpitavadbhyām dīpitavadbhyaḥ
Genitivedīpitavataḥ dīpitavatoḥ dīpitavatām
Locativedīpitavati dīpitavatoḥ dīpitavatsu

Adverb -dīpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria