Declension table of ?dīpayamāna

Deva

NeuterSingularDualPlural
Nominativedīpayamānam dīpayamāne dīpayamānāni
Vocativedīpayamāna dīpayamāne dīpayamānāni
Accusativedīpayamānam dīpayamāne dīpayamānāni
Instrumentaldīpayamānena dīpayamānābhyām dīpayamānaiḥ
Dativedīpayamānāya dīpayamānābhyām dīpayamānebhyaḥ
Ablativedīpayamānāt dīpayamānābhyām dīpayamānebhyaḥ
Genitivedīpayamānasya dīpayamānayoḥ dīpayamānānām
Locativedīpayamāne dīpayamānayoḥ dīpayamāneṣu

Compound dīpayamāna -

Adverb -dīpayamānam -dīpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria