Declension table of ?dīpitavat

Deva

MasculineSingularDualPlural
Nominativedīpitavān dīpitavantau dīpitavantaḥ
Vocativedīpitavan dīpitavantau dīpitavantaḥ
Accusativedīpitavantam dīpitavantau dīpitavataḥ
Instrumentaldīpitavatā dīpitavadbhyām dīpitavadbhiḥ
Dativedīpitavate dīpitavadbhyām dīpitavadbhyaḥ
Ablativedīpitavataḥ dīpitavadbhyām dīpitavadbhyaḥ
Genitivedīpitavataḥ dīpitavatoḥ dīpitavatām
Locativedīpitavati dīpitavatoḥ dīpitavatsu

Compound dīpitavat -

Adverb -dīpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria