Conjugation tables of dīkṣ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstdīkṣe dīkṣāvahe dīkṣāmahe
Seconddīkṣase dīkṣethe dīkṣadhve
Thirddīkṣate dīkṣete dīkṣante


PassiveSingularDualPlural
Firstdīkṣye dīkṣyāvahe dīkṣyāmahe
Seconddīkṣyase dīkṣyethe dīkṣyadhve
Thirddīkṣyate dīkṣyete dīkṣyante


Imperfect

MiddleSingularDualPlural
Firstadīkṣe adīkṣāvahi adīkṣāmahi
Secondadīkṣathāḥ adīkṣethām adīkṣadhvam
Thirdadīkṣata adīkṣetām adīkṣanta


PassiveSingularDualPlural
Firstadīkṣye adīkṣyāvahi adīkṣyāmahi
Secondadīkṣyathāḥ adīkṣyethām adīkṣyadhvam
Thirdadīkṣyata adīkṣyetām adīkṣyanta


Optative

MiddleSingularDualPlural
Firstdīkṣeya dīkṣevahi dīkṣemahi
Seconddīkṣethāḥ dīkṣeyāthām dīkṣedhvam
Thirddīkṣeta dīkṣeyātām dīkṣeran


PassiveSingularDualPlural
Firstdīkṣyeya dīkṣyevahi dīkṣyemahi
Seconddīkṣyethāḥ dīkṣyeyāthām dīkṣyedhvam
Thirddīkṣyeta dīkṣyeyātām dīkṣyeran


Imperative

MiddleSingularDualPlural
Firstdīkṣai dīkṣāvahai dīkṣāmahai
Seconddīkṣasva dīkṣethām dīkṣadhvam
Thirddīkṣatām dīkṣetām dīkṣantām


PassiveSingularDualPlural
Firstdīkṣyai dīkṣyāvahai dīkṣyāmahai
Seconddīkṣyasva dīkṣyethām dīkṣyadhvam
Thirddīkṣyatām dīkṣyetām dīkṣyantām


Future

MiddleSingularDualPlural
Firstdīkṣiṣye dīkṣiṣyāvahe dīkṣiṣyāmahe
Seconddīkṣiṣyase dīkṣiṣyethe dīkṣiṣyadhve
Thirddīkṣiṣyate dīkṣiṣyete dīkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdīkṣitāsmi dīkṣitāsvaḥ dīkṣitāsmaḥ
Seconddīkṣitāsi dīkṣitāsthaḥ dīkṣitāstha
Thirddīkṣitā dīkṣitārau dīkṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstdidīkṣe didīkṣivahe didīkṣimahe
Seconddidīkṣiṣe didīkṣāthe didīkṣidhve
Thirddidīkṣe didīkṣāte didīkṣire


Benedictive

ActiveSingularDualPlural
Firstdīkṣyāsam dīkṣyāsva dīkṣyāsma
Seconddīkṣyāḥ dīkṣyāstam dīkṣyāsta
Thirddīkṣyāt dīkṣyāstām dīkṣyāsuḥ

Participles

Past Passive Participle
dīkṣita m. n. dīkṣitā f.

Past Active Participle
dīkṣitavat m. n. dīkṣitavatī f.

Present Middle Participle
dīkṣamāṇa m. n. dīkṣamāṇā f.

Present Passive Participle
dīkṣyamāṇa m. n. dīkṣyamāṇā f.

Future Middle Participle
dīkṣiṣyamāṇa m. n. dīkṣiṣyamāṇā f.

Future Passive Participle
dīkṣitavya m. n. dīkṣitavyā f.

Future Passive Participle
dīkṣya m. n. dīkṣyā f.

Future Passive Participle
dīkṣaṇīya m. n. dīkṣaṇīyā f.

Perfect Middle Participle
didīkṣāṇa m. n. didīkṣāṇā f.

Indeclinable forms

Infinitive
dīkṣitum

Absolutive
dīkṣitvā

Absolutive
-dīkṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdīkṣayāmi dīkṣayāvaḥ dīkṣayāmaḥ
Seconddīkṣayasi dīkṣayathaḥ dīkṣayatha
Thirddīkṣayati dīkṣayataḥ dīkṣayanti


MiddleSingularDualPlural
Firstdīkṣaye dīkṣayāvahe dīkṣayāmahe
Seconddīkṣayase dīkṣayethe dīkṣayadhve
Thirddīkṣayate dīkṣayete dīkṣayante


PassiveSingularDualPlural
Firstdīkṣye dīkṣyāvahe dīkṣyāmahe
Seconddīkṣyase dīkṣyethe dīkṣyadhve
Thirddīkṣyate dīkṣyete dīkṣyante


Imperfect

ActiveSingularDualPlural
Firstadīkṣayam adīkṣayāva adīkṣayāma
Secondadīkṣayaḥ adīkṣayatam adīkṣayata
Thirdadīkṣayat adīkṣayatām adīkṣayan


MiddleSingularDualPlural
Firstadīkṣaye adīkṣayāvahi adīkṣayāmahi
Secondadīkṣayathāḥ adīkṣayethām adīkṣayadhvam
Thirdadīkṣayata adīkṣayetām adīkṣayanta


PassiveSingularDualPlural
Firstadīkṣye adīkṣyāvahi adīkṣyāmahi
Secondadīkṣyathāḥ adīkṣyethām adīkṣyadhvam
Thirdadīkṣyata adīkṣyetām adīkṣyanta


Optative

ActiveSingularDualPlural
Firstdīkṣayeyam dīkṣayeva dīkṣayema
Seconddīkṣayeḥ dīkṣayetam dīkṣayeta
Thirddīkṣayet dīkṣayetām dīkṣayeyuḥ


MiddleSingularDualPlural
Firstdīkṣayeya dīkṣayevahi dīkṣayemahi
Seconddīkṣayethāḥ dīkṣayeyāthām dīkṣayedhvam
Thirddīkṣayeta dīkṣayeyātām dīkṣayeran


PassiveSingularDualPlural
Firstdīkṣyeya dīkṣyevahi dīkṣyemahi
Seconddīkṣyethāḥ dīkṣyeyāthām dīkṣyedhvam
Thirddīkṣyeta dīkṣyeyātām dīkṣyeran


Imperative

ActiveSingularDualPlural
Firstdīkṣayāṇi dīkṣayāva dīkṣayāma
Seconddīkṣaya dīkṣayatam dīkṣayata
Thirddīkṣayatu dīkṣayatām dīkṣayantu


MiddleSingularDualPlural
Firstdīkṣayai dīkṣayāvahai dīkṣayāmahai
Seconddīkṣayasva dīkṣayethām dīkṣayadhvam
Thirddīkṣayatām dīkṣayetām dīkṣayantām


PassiveSingularDualPlural
Firstdīkṣyai dīkṣyāvahai dīkṣyāmahai
Seconddīkṣyasva dīkṣyethām dīkṣyadhvam
Thirddīkṣyatām dīkṣyetām dīkṣyantām


Future

ActiveSingularDualPlural
Firstdīkṣayiṣyāmi dīkṣayiṣyāvaḥ dīkṣayiṣyāmaḥ
Seconddīkṣayiṣyasi dīkṣayiṣyathaḥ dīkṣayiṣyatha
Thirddīkṣayiṣyati dīkṣayiṣyataḥ dīkṣayiṣyanti


MiddleSingularDualPlural
Firstdīkṣayiṣye dīkṣayiṣyāvahe dīkṣayiṣyāmahe
Seconddīkṣayiṣyase dīkṣayiṣyethe dīkṣayiṣyadhve
Thirddīkṣayiṣyate dīkṣayiṣyete dīkṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdīkṣayitāsmi dīkṣayitāsvaḥ dīkṣayitāsmaḥ
Seconddīkṣayitāsi dīkṣayitāsthaḥ dīkṣayitāstha
Thirddīkṣayitā dīkṣayitārau dīkṣayitāraḥ

Participles

Past Passive Participle
dīkṣita m. n. dīkṣitā f.

Past Active Participle
dīkṣitavat m. n. dīkṣitavatī f.

Present Active Participle
dīkṣayat m. n. dīkṣayantī f.

Present Middle Participle
dīkṣayamāṇa m. n. dīkṣayamāṇā f.

Present Passive Participle
dīkṣyamāṇa m. n. dīkṣyamāṇā f.

Future Active Participle
dīkṣayiṣyat m. n. dīkṣayiṣyantī f.

Future Middle Participle
dīkṣayiṣyamāṇa m. n. dīkṣayiṣyamāṇā f.

Future Passive Participle
dīkṣya m. n. dīkṣyā f.

Future Passive Participle
dīkṣaṇīya m. n. dīkṣaṇīyā f.

Future Passive Participle
dīkṣayitavya m. n. dīkṣayitavyā f.

Indeclinable forms

Infinitive
dīkṣayitum

Absolutive
dīkṣayitvā

Absolutive
-dīkṣya

Periphrastic Perfect
dīkṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria