Declension table of ?dīkṣayat

Deva

MasculineSingularDualPlural
Nominativedīkṣayan dīkṣayantau dīkṣayantaḥ
Vocativedīkṣayan dīkṣayantau dīkṣayantaḥ
Accusativedīkṣayantam dīkṣayantau dīkṣayataḥ
Instrumentaldīkṣayatā dīkṣayadbhyām dīkṣayadbhiḥ
Dativedīkṣayate dīkṣayadbhyām dīkṣayadbhyaḥ
Ablativedīkṣayataḥ dīkṣayadbhyām dīkṣayadbhyaḥ
Genitivedīkṣayataḥ dīkṣayatoḥ dīkṣayatām
Locativedīkṣayati dīkṣayatoḥ dīkṣayatsu

Compound dīkṣayat -

Adverb -dīkṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria