Declension table of ?dīkṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedīkṣayiṣyantī dīkṣayiṣyantyau dīkṣayiṣyantyaḥ
Vocativedīkṣayiṣyanti dīkṣayiṣyantyau dīkṣayiṣyantyaḥ
Accusativedīkṣayiṣyantīm dīkṣayiṣyantyau dīkṣayiṣyantīḥ
Instrumentaldīkṣayiṣyantyā dīkṣayiṣyantībhyām dīkṣayiṣyantībhiḥ
Dativedīkṣayiṣyantyai dīkṣayiṣyantībhyām dīkṣayiṣyantībhyaḥ
Ablativedīkṣayiṣyantyāḥ dīkṣayiṣyantībhyām dīkṣayiṣyantībhyaḥ
Genitivedīkṣayiṣyantyāḥ dīkṣayiṣyantyoḥ dīkṣayiṣyantīnām
Locativedīkṣayiṣyantyām dīkṣayiṣyantyoḥ dīkṣayiṣyantīṣu

Compound dīkṣayiṣyanti - dīkṣayiṣyantī -

Adverb -dīkṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria