Declension table of ?dīkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativedīkṣamāṇā dīkṣamāṇe dīkṣamāṇāḥ
Vocativedīkṣamāṇe dīkṣamāṇe dīkṣamāṇāḥ
Accusativedīkṣamāṇām dīkṣamāṇe dīkṣamāṇāḥ
Instrumentaldīkṣamāṇayā dīkṣamāṇābhyām dīkṣamāṇābhiḥ
Dativedīkṣamāṇāyai dīkṣamāṇābhyām dīkṣamāṇābhyaḥ
Ablativedīkṣamāṇāyāḥ dīkṣamāṇābhyām dīkṣamāṇābhyaḥ
Genitivedīkṣamāṇāyāḥ dīkṣamāṇayoḥ dīkṣamāṇānām
Locativedīkṣamāṇāyām dīkṣamāṇayoḥ dīkṣamāṇāsu

Adverb -dīkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria