Declension table of ?dīkṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedīkṣiṣyamāṇā dīkṣiṣyamāṇe dīkṣiṣyamāṇāḥ
Vocativedīkṣiṣyamāṇe dīkṣiṣyamāṇe dīkṣiṣyamāṇāḥ
Accusativedīkṣiṣyamāṇām dīkṣiṣyamāṇe dīkṣiṣyamāṇāḥ
Instrumentaldīkṣiṣyamāṇayā dīkṣiṣyamāṇābhyām dīkṣiṣyamāṇābhiḥ
Dativedīkṣiṣyamāṇāyai dīkṣiṣyamāṇābhyām dīkṣiṣyamāṇābhyaḥ
Ablativedīkṣiṣyamāṇāyāḥ dīkṣiṣyamāṇābhyām dīkṣiṣyamāṇābhyaḥ
Genitivedīkṣiṣyamāṇāyāḥ dīkṣiṣyamāṇayoḥ dīkṣiṣyamāṇānām
Locativedīkṣiṣyamāṇāyām dīkṣiṣyamāṇayoḥ dīkṣiṣyamāṇāsu

Adverb -dīkṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria