Declension table of ?didīkṣāṇā

Deva

FeminineSingularDualPlural
Nominativedidīkṣāṇā didīkṣāṇe didīkṣāṇāḥ
Vocativedidīkṣāṇe didīkṣāṇe didīkṣāṇāḥ
Accusativedidīkṣāṇām didīkṣāṇe didīkṣāṇāḥ
Instrumentaldidīkṣāṇayā didīkṣāṇābhyām didīkṣāṇābhiḥ
Dativedidīkṣāṇāyai didīkṣāṇābhyām didīkṣāṇābhyaḥ
Ablativedidīkṣāṇāyāḥ didīkṣāṇābhyām didīkṣāṇābhyaḥ
Genitivedidīkṣāṇāyāḥ didīkṣāṇayoḥ didīkṣāṇānām
Locativedidīkṣāṇāyām didīkṣāṇayoḥ didīkṣāṇāsu

Adverb -didīkṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria