Declension table of ?dīkṣayitavyā

Deva

FeminineSingularDualPlural
Nominativedīkṣayitavyā dīkṣayitavye dīkṣayitavyāḥ
Vocativedīkṣayitavye dīkṣayitavye dīkṣayitavyāḥ
Accusativedīkṣayitavyām dīkṣayitavye dīkṣayitavyāḥ
Instrumentaldīkṣayitavyayā dīkṣayitavyābhyām dīkṣayitavyābhiḥ
Dativedīkṣayitavyāyai dīkṣayitavyābhyām dīkṣayitavyābhyaḥ
Ablativedīkṣayitavyāyāḥ dīkṣayitavyābhyām dīkṣayitavyābhyaḥ
Genitivedīkṣayitavyāyāḥ dīkṣayitavyayoḥ dīkṣayitavyānām
Locativedīkṣayitavyāyām dīkṣayitavyayoḥ dīkṣayitavyāsu

Adverb -dīkṣayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria