Declension table of ?dīkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedīkṣyamāṇā dīkṣyamāṇe dīkṣyamāṇāḥ
Vocativedīkṣyamāṇe dīkṣyamāṇe dīkṣyamāṇāḥ
Accusativedīkṣyamāṇām dīkṣyamāṇe dīkṣyamāṇāḥ
Instrumentaldīkṣyamāṇayā dīkṣyamāṇābhyām dīkṣyamāṇābhiḥ
Dativedīkṣyamāṇāyai dīkṣyamāṇābhyām dīkṣyamāṇābhyaḥ
Ablativedīkṣyamāṇāyāḥ dīkṣyamāṇābhyām dīkṣyamāṇābhyaḥ
Genitivedīkṣyamāṇāyāḥ dīkṣyamāṇayoḥ dīkṣyamāṇānām
Locativedīkṣyamāṇāyām dīkṣyamāṇayoḥ dīkṣyamāṇāsu

Adverb -dīkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria