Conjugation tables of dakṣ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstdakṣe dakṣāvahe dakṣāmahe
Seconddakṣase dakṣethe dakṣadhve
Thirddakṣate dakṣete dakṣante


PassiveSingularDualPlural
Firstdakṣye dakṣyāvahe dakṣyāmahe
Seconddakṣyase dakṣyethe dakṣyadhve
Thirddakṣyate dakṣyete dakṣyante


Imperfect

MiddleSingularDualPlural
Firstadakṣe adakṣāvahi adakṣāmahi
Secondadakṣathāḥ adakṣethām adakṣadhvam
Thirdadakṣata adakṣetām adakṣanta


PassiveSingularDualPlural
Firstadakṣye adakṣyāvahi adakṣyāmahi
Secondadakṣyathāḥ adakṣyethām adakṣyadhvam
Thirdadakṣyata adakṣyetām adakṣyanta


Optative

MiddleSingularDualPlural
Firstdakṣeya dakṣevahi dakṣemahi
Seconddakṣethāḥ dakṣeyāthām dakṣedhvam
Thirddakṣeta dakṣeyātām dakṣeran


PassiveSingularDualPlural
Firstdakṣyeya dakṣyevahi dakṣyemahi
Seconddakṣyethāḥ dakṣyeyāthām dakṣyedhvam
Thirddakṣyeta dakṣyeyātām dakṣyeran


Imperative

MiddleSingularDualPlural
Firstdakṣai dakṣāvahai dakṣāmahai
Seconddakṣasva dakṣethām dakṣadhvam
Thirddakṣatām dakṣetām dakṣantām


PassiveSingularDualPlural
Firstdakṣyai dakṣyāvahai dakṣyāmahai
Seconddakṣyasva dakṣyethām dakṣyadhvam
Thirddakṣyatām dakṣyetām dakṣyantām


Future

MiddleSingularDualPlural
Firstdakṣiṣye dakṣiṣyāvahe dakṣiṣyāmahe
Seconddakṣiṣyase dakṣiṣyethe dakṣiṣyadhve
Thirddakṣiṣyate dakṣiṣyete dakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdakṣitāsmi dakṣitāsvaḥ dakṣitāsmaḥ
Seconddakṣitāsi dakṣitāsthaḥ dakṣitāstha
Thirddakṣitā dakṣitārau dakṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstdadakṣe dadakṣivahe dadakṣimahe
Seconddadakṣiṣe dadakṣāthe dadakṣidhve
Thirddadakṣe dadakṣāte dadakṣire


Benedictive

ActiveSingularDualPlural
Firstdakṣyāsam dakṣyāsva dakṣyāsma
Seconddakṣyāḥ dakṣyāstam dakṣyāsta
Thirddakṣyāt dakṣyāstām dakṣyāsuḥ

Participles

Past Passive Participle
dakṣita m. n. dakṣitā f.

Past Active Participle
dakṣitavat m. n. dakṣitavatī f.

Present Middle Participle
dakṣamāṇa m. n. dakṣamāṇā f.

Present Passive Participle
dakṣyamāṇa m. n. dakṣyamāṇā f.

Future Middle Participle
dakṣiṣyamāṇa m. n. dakṣiṣyamāṇā f.

Future Passive Participle
dakṣitavya m. n. dakṣitavyā f.

Future Passive Participle
dakṣya m. n. dakṣyā f.

Future Passive Participle
dakṣaṇīya m. n. dakṣaṇīyā f.

Perfect Middle Participle
dadakṣāṇa m. n. dadakṣāṇā f.

Indeclinable forms

Infinitive
dakṣitum

Absolutive
dakṣitvā

Absolutive
-dakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria