Declension table of ?dakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedakṣaṇīyaḥ dakṣaṇīyau dakṣaṇīyāḥ
Vocativedakṣaṇīya dakṣaṇīyau dakṣaṇīyāḥ
Accusativedakṣaṇīyam dakṣaṇīyau dakṣaṇīyān
Instrumentaldakṣaṇīyena dakṣaṇīyābhyām dakṣaṇīyaiḥ dakṣaṇīyebhiḥ
Dativedakṣaṇīyāya dakṣaṇīyābhyām dakṣaṇīyebhyaḥ
Ablativedakṣaṇīyāt dakṣaṇīyābhyām dakṣaṇīyebhyaḥ
Genitivedakṣaṇīyasya dakṣaṇīyayoḥ dakṣaṇīyānām
Locativedakṣaṇīye dakṣaṇīyayoḥ dakṣaṇīyeṣu

Compound dakṣaṇīya -

Adverb -dakṣaṇīyam -dakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria