Declension table of ?dakṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedakṣaṇīyā dakṣaṇīye dakṣaṇīyāḥ
Vocativedakṣaṇīye dakṣaṇīye dakṣaṇīyāḥ
Accusativedakṣaṇīyām dakṣaṇīye dakṣaṇīyāḥ
Instrumentaldakṣaṇīyayā dakṣaṇīyābhyām dakṣaṇīyābhiḥ
Dativedakṣaṇīyāyai dakṣaṇīyābhyām dakṣaṇīyābhyaḥ
Ablativedakṣaṇīyāyāḥ dakṣaṇīyābhyām dakṣaṇīyābhyaḥ
Genitivedakṣaṇīyāyāḥ dakṣaṇīyayoḥ dakṣaṇīyānām
Locativedakṣaṇīyāyām dakṣaṇīyayoḥ dakṣaṇīyāsu

Adverb -dakṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria