तिङन्तावली दक्ष्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमदक्षते दक्षेते दक्षन्ते
मध्यमदक्षसे दक्षेथे दक्षध्वे
उत्तमदक्षे दक्षावहे दक्षामहे


कर्मणिएकद्विबहु
प्रथमदक्ष्यते दक्ष्येते दक्ष्यन्ते
मध्यमदक्ष्यसे दक्ष्येथे दक्ष्यध्वे
उत्तमदक्ष्ये दक्ष्यावहे दक्ष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअदक्षत अदक्षेताम् अदक्षन्त
मध्यमअदक्षथाः अदक्षेथाम् अदक्षध्वम्
उत्तमअदक्षे अदक्षावहि अदक्षामहि


कर्मणिएकद्विबहु
प्रथमअदक्ष्यत अदक्ष्येताम् अदक्ष्यन्त
मध्यमअदक्ष्यथाः अदक्ष्येथाम् अदक्ष्यध्वम्
उत्तमअदक्ष्ये अदक्ष्यावहि अदक्ष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमदक्षेत दक्षेयाताम् दक्षेरन्
मध्यमदक्षेथाः दक्षेयाथाम् दक्षेध्वम्
उत्तमदक्षेय दक्षेवहि दक्षेमहि


कर्मणिएकद्विबहु
प्रथमदक्ष्येत दक्ष्येयाताम् दक्ष्येरन्
मध्यमदक्ष्येथाः दक्ष्येयाथाम् दक्ष्येध्वम्
उत्तमदक्ष्येय दक्ष्येवहि दक्ष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमदक्षताम् दक्षेताम् दक्षन्ताम्
मध्यमदक्षस्व दक्षेथाम् दक्षध्वम्
उत्तमदक्षै दक्षावहै दक्षामहै


कर्मणिएकद्विबहु
प्रथमदक्ष्यताम् दक्ष्येताम् दक्ष्यन्ताम्
मध्यमदक्ष्यस्व दक्ष्येथाम् दक्ष्यध्वम्
उत्तमदक्ष्यै दक्ष्यावहै दक्ष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमदक्षिष्यते दक्षिष्येते दक्षिष्यन्ते
मध्यमदक्षिष्यसे दक्षिष्येथे दक्षिष्यध्वे
उत्तमदक्षिष्ये दक्षिष्यावहे दक्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदक्षिता दक्षितारौ दक्षितारः
मध्यमदक्षितासि दक्षितास्थः दक्षितास्थ
उत्तमदक्षितास्मि दक्षितास्वः दक्षितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमददक्षे ददक्षाते ददक्षिरे
मध्यमददक्षिषे ददक्षाथे ददक्षिध्वे
उत्तमददक्षे ददक्षिवहे ददक्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदक्ष्यात् दक्ष्यास्ताम् दक्ष्यासुः
मध्यमदक्ष्याः दक्ष्यास्तम् दक्ष्यास्त
उत्तमदक्ष्यासम् दक्ष्यास्व दक्ष्यास्म

कृदन्त

क्त
दक्षित m. n. दक्षिता f.

क्तवतु
दक्षितवत् m. n. दक्षितवती f.

शानच्
दक्षमाण m. n. दक्षमाणा f.

शानच् कर्मणि
दक्ष्यमाण m. n. दक्ष्यमाणा f.

लुडादेश आत्म
दक्षिष्यमाण m. n. दक्षिष्यमाणा f.

तव्य
दक्षितव्य m. n. दक्षितव्या f.

यत्
दक्ष्य m. n. दक्ष्या f.

अनीयर्
दक्षणीय m. n. दक्षणीया f.

लिडादेश आत्म
ददक्षाण m. n. ददक्षाणा f.

अव्यय

तुमुन्
दक्षितुम्

क्त्वा
दक्षित्वा

ल्यप्
॰दक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria